Chapter 241: Dialogue between Karālajanaka and Vasiṣṭha

SS 393-394

munaya ūcuḥ:

BRP241.001.1 kiṃ tad akṣaram ity uktaṃ yasmān nāvartate punaḥ |
BRP241.001.2 kiṃsvit tat kṣaram ity uktaṃ yasmād āvartate punaḥ || 1 ||
BRP241.002.1 akṣarākṣarayor vyaktiṃ pṛcchāmas tvāṃ mahāmune |
BRP241.002.2 upalabdhuṃ muniśreṣṭha tattvena munipuṅgava || 2 ||
BRP241.003.1 tvaṃ hi jñānavidāṃ śreṣṭhaḥ procyase vedapāragaiḥ |
BRP241.003.2 ṛṣibhiś ca mahābhāgair yatibhiś ca mahātmabhiḥ || 3 ||
BRP241.004.1 tad etac chrotum icchāmas tvattaḥ sarvaṃ mahāmate |
BRP241.004.2 na tṛptim adhigacchāmaḥ śṛṇvanto 'mṛtam uttamam || 4 ||

vyāsa uvāca:

BRP241.005.1 atra vo varṇayiṣyāmi itihāsaṃ purātanam |
BRP241.005.2 vasiṣṭhasya ca saṃvādaṃ karālajanakasya ca || 5 ||
BRP241.006.1 vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim |
BRP241.006.2 papraccha janako rājā jñānaṃ naiḥśreyasaṃ param || 6 ||
BRP241.007.1 paramātmani kuśalam adhyātmagatiniścayam |
BRP241.007.2 maitrāvaruṇim āsīnam abhivādya kṛtāñjaliḥ || 7 ||
781
BRP241.008.1 svacchandaṃ sukṛtaṃ caiva madhuraṃ cāpy anulbaṇam |
BRP241.008.2 papraccharṣivaraṃ rājā karālajanakaḥ purā || 8 ||

karālajanaka uvāca:

BRP241.009.1 bhagavañ śrotum icchāmi paraṃ brahma sanātanam |
BRP241.009.2 yasmin na punarāvṛttiṃ prāpnuvanti manīṣiṇaḥ || 9 ||
BRP241.010.1 yac ca tat kṣaram ity uktaṃ yatredaṃ kṣarate jagat |
BRP241.010.2 yac cākṣaram iti proktaṃ śivaṃ kṣemam anāmayam || 10 ||

vasiṣṭha uvāca:

BRP241.011.1 śrūyatāṃ pṛthivīpāla kṣaratīdaṃ yathā jagat |
BRP241.011.2 yatra kṣarati pūrveṇa yāvatkālena cāpy atha || 11 ||
BRP241.012.1 yugaṃ dvādaśasāhasryaṃ kalpaṃ viddhi caturyugam |
BRP241.012.2 daśakalpaśatāvartam ahas tad brāhmam ucyate || 12 ||
BRP241.013.1 rātriś caitāvatī rājan yasyānte pratibudhyate |
BRP241.013.2 sṛjaty anantakarmāṇi mahāntaṃ bhūtam agrajam || 13 ||
BRP241.014.1 mūrtimantam amūrtātmā viśvaṃ śambhuḥ svayambhuvaḥ |
BRP241.014.2 yatrotpattiṃ pravakṣyāmi mūlato nṛpasattama || 14 ||
BRP241.015.1 aṇimā laghimā prāptir īśānaṃ jyotir avyayam |
BRP241.015.2 sarvataḥpāṇipādāntaṃ sarvatokṣiśiromukham || 15 ||
BRP241.016.1 sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati |
BRP241.016.2 hiraṇyagarbho bhagavān eṣa buddhir iti smṛtiḥ || 16 ||
BRP241.017.1 mahān iti ca yogeṣu viriñcir iti cāpy atha |
BRP241.017.2 sāṅkhye ca paṭhyate śāstre nāmabhir bahudhātmakaḥ || 17 ||
BRP241.018.1 vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ |
BRP241.018.2 dhṛtam ekātmakaṃ yena kṛtsnaṃ trailokyam ātmanā || 18 ||
BRP241.019.1 tathaiva bahurūpatvād viśvarūpa iti śrutaḥ |
BRP241.019.2 eṣa vai vikriyāpannaḥ sṛjaty ātmānam ātmanā || 19 ||
BRP241.020.1 pradhānaṃ tasya saṃyogād utpannaṃ sumahat puram |
BRP241.020.2 ahaṅkāraṃ mahātejāḥ prajāpatinamaskṛtam || 20 ||
BRP241.021.1 avyaktād vyaktim āpannaṃ vidyāsargaṃ vadanti tam |
BRP241.021.2 mahāntaṃ cāpy ahaṅkāram avidyāsarga eva ca || 21 ||
BRP241.022.1 acaraś ca caraś caiva samutpannau tathaikataḥ |
BRP241.022.2 vidyāvidyeti vikhyāte śrutiśāstrānucintakaiḥ || 22 ||
BRP241.023.1 bhūtasargam ahaṅkārāt tṛtīyaṃ viddhi pārthiva |
BRP241.023.2 ahaṅkāreṣu nṛpate caturthaṃ viddhi vaikṛtam || 23 ||
BRP241.024.1 vāyur jyotir athākāśam āpo 'tha pṛthivī tathā |
BRP241.024.2 śabdasparśau ca rūpaṃ ca raso gandhas tathaiva ca || 24 ||
BRP241.025.1 evaṃ yugapad utpannaṃ daśavargam asaṃśayam |
BRP241.025.2 pañcamaṃ viddhi rājendra bhautikaṃ sargam arthakṛt || 25 ||
BRP241.026.1 śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam |
BRP241.026.2 vāg hastau caiva pādau ca pāyur meḍhraṃ tathaiva ca || 26 ||
782
BRP241.027.1 buddhīndriyāṇi caitāni tathā karmendriyāṇi ca |
BRP241.027.2 sambhūtānīha yugapan manasā saha pārthiva || 27 ||
BRP241.028.1 eṣā tattvacaturviṃśā sarvākṛtiḥ pravartate |
BRP241.028.2 yāṃ jñātvā nābhiśocanti brāhmaṇās tattvadarśinaḥ || 28 ||
BRP241.029.1 evam etat samutpannaṃ trailokyam idam uttamam |
BRP241.029.2 veditavyaṃ naraśreṣṭha sadaiva narakārṇave || 29 ||
BRP241.030.1 sayakṣabhūtagandharve sakinnaramahorage |
BRP241.030.2 sacāraṇapiśāce vai sadevarṣiniśācare || 30 ||
BRP241.031.1 sadaṃśakīṭamaśake sapūtikṛmimūṣake |
BRP241.031.2 śuni śvapāke caiṇeye sacāṇḍāle sapulkase || 31 ||
BRP241.032.1 hastyaśvakharaśārdūle savṛke gavi caiva ha |
BRP241.032.2 yā ca mūrtiś ca yat kiñcit sarvatraitan nidarśanam || 32 ||
BRP241.033.1 jale bhuvi tathākāśe nānyatreti viniścayaḥ |
BRP241.033.2 sthānaṃ dehavatām āsīd ity evam anuśuśruma || 33 ||
BRP241.034.1 kṛtsnam etāvatas tāta kṣarate vyaktasañjñakaḥ |
BRP241.034.2 ahany ahani bhūtātmā yac cākṣara iti smṛtam || 34 ||
BRP241.035.1 tatas tat kṣaram ity uktaṃ kṣaratīdaṃ yathā jagat |
BRP241.035.2 jagan mohātmakaṃ cāhur avyaktād vyaktasañjñakam || 35 ||
BRP241.036.1 mahāṃś caivākṣaro nityam etat kṣaravivarjanam |
BRP241.036.2 kathitaṃ te mahārāja yasmān nāvartate punaḥ || 36 ||
BRP241.037.1 pañcaviṃśatiko 'mūrtaḥ sa nityas tattvasañjñakaḥ |
BRP241.037.2 sattvasaṃśrayaṇāt tattvaṃ sattvam āhur manīṣiṇaḥ || 37 ||
BRP241.038.1 yad amūrtiḥ sṛjad vyaktaṃ tan mūrtim adhitiṣṭhati |
BRP241.038.2 caturviṃśatimo vyakto hy amūrtiḥ pañcaviṃśakaḥ || 38 ||
BRP241.039.1 sa eva hṛdi sarvāsu mūrtiṣv ātiṣṭhatātmavān |
BRP241.039.2 cetayaṃś cetano nityaṃ sarvamūrtir amūrtimān || 39 ||
BRP241.040.1 sargapralayadharmeṇa sa sargapralayātmakaḥ |
BRP241.040.2 gocare vartate nityaṃ nirguṇo guṇasañjñitaḥ || 40 ||
BRP241.041.1 evam eṣa mahātmā ca sargapralayakoṭiśaḥ |
BRP241.041.2 vikurvāṇaḥ prakṛtimān nābhimanyeta buddhimān || 41 ||
BRP241.042.1 tamaḥsattvarajoyuktas tāsu tāsv iha yoniṣu |
BRP241.042.2 līyate pratibuddhatvād abuddhajanasevanāt || 42 ||
BRP241.043.1 sahavāsanivāsatvād bālo 'ham iti manyate |
BRP241.043.2 yo 'haṃ na so 'ham ity ukto guṇān evānuvartate || 43 ||
BRP241.044.1 tamasā tāmasān bhāvān vividhān pratipadyate |
BRP241.044.2 rajasā rājasāṃś caiva sāttvikān sattvasaṃśrayāt || 44 ||
BRP241.045.1 śuklalohitakṛṣṇāni rūpāṇy etāni trīṇi tu |
BRP241.045.2 sarvāṇy etāni rūpāṇi jānīhi prākṛtāni tu || 45 ||
783
BRP241.046.1 tāmasā nirayaṃ yānti rājasā mānuṣān atha |
BRP241.046.2 sāttvikā devalokāya gacchanti sukhabhāginaḥ || 46 ||
BRP241.047.1 niṣkevalena pāpena tiryagyonim avāpnuyāt |
BRP241.047.2 puṇyapāpeṣu mānuṣyaṃ puṇyamātreṇa devatāḥ || 47 ||
BRP241.048.1 evam avyaktaviṣayaṃ mokṣam āhur manīṣiṇaḥ |
BRP241.048.2 pañcaviṃśatimo yo 'yaṃ jñānād eva pravartate || 48 ||