781
BRP241.008.1 svacchandaṃ sukṛtaṃ caiva madhuraṃ cāpy anulbaṇam |
BRP241.008.2 papraccharṣivaraṃ rājā karālajanakaḥ purā || 8 ||

karālajanaka uvāca:

BRP241.009.1 bhagavañ śrotum icchāmi paraṃ brahma sanātanam |
BRP241.009.2 yasmin na punarāvṛttiṃ prāpnuvanti manīṣiṇaḥ || 9 ||
BRP241.010.1 yac ca tat kṣaram ity uktaṃ yatredaṃ kṣarate jagat |
BRP241.010.2 yac cākṣaram iti proktaṃ śivaṃ kṣemam anāmayam || 10 ||

vasiṣṭha uvāca:

BRP241.011.1 śrūyatāṃ pṛthivīpāla kṣaratīdaṃ yathā jagat |
BRP241.011.2 yatra kṣarati pūrveṇa yāvatkālena cāpy atha || 11 ||
BRP241.012.1 yugaṃ dvādaśasāhasryaṃ kalpaṃ viddhi caturyugam |
BRP241.012.2 daśakalpaśatāvartam ahas tad brāhmam ucyate || 12 ||
BRP241.013.1 rātriś caitāvatī rājan yasyānte pratibudhyate |
BRP241.013.2 sṛjaty anantakarmāṇi mahāntaṃ bhūtam agrajam || 13 ||
BRP241.014.1 mūrtimantam amūrtātmā viśvaṃ śambhuḥ svayambhuvaḥ |
BRP241.014.2 yatrotpattiṃ pravakṣyāmi mūlato nṛpasattama || 14 ||
BRP241.015.1 aṇimā laghimā prāptir īśānaṃ jyotir avyayam |
BRP241.015.2 sarvataḥpāṇipādāntaṃ sarvatokṣiśiromukham || 15 ||
BRP241.016.1 sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati |
BRP241.016.2 hiraṇyagarbho bhagavān eṣa buddhir iti smṛtiḥ || 16 ||
BRP241.017.1 mahān iti ca yogeṣu viriñcir iti cāpy atha |
BRP241.017.2 sāṅkhye ca paṭhyate śāstre nāmabhir bahudhātmakaḥ || 17 ||
BRP241.018.1 vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ |
BRP241.018.2 dhṛtam ekātmakaṃ yena kṛtsnaṃ trailokyam ātmanā || 18 ||
BRP241.019.1 tathaiva bahurūpatvād viśvarūpa iti śrutaḥ |
BRP241.019.2 eṣa vai vikriyāpannaḥ sṛjaty ātmānam ātmanā || 19 ||
BRP241.020.1 pradhānaṃ tasya saṃyogād utpannaṃ sumahat puram |
BRP241.020.2 ahaṅkāraṃ mahātejāḥ prajāpatinamaskṛtam || 20 ||
BRP241.021.1 avyaktād vyaktim āpannaṃ vidyāsargaṃ vadanti tam |
BRP241.021.2 mahāntaṃ cāpy ahaṅkāram avidyāsarga eva ca || 21 ||
BRP241.022.1 acaraś ca caraś caiva samutpannau tathaikataḥ |
BRP241.022.2 vidyāvidyeti vikhyāte śrutiśāstrānucintakaiḥ || 22 ||
BRP241.023.1 bhūtasargam ahaṅkārāt tṛtīyaṃ viddhi pārthiva |
BRP241.023.2 ahaṅkāreṣu nṛpate caturthaṃ viddhi vaikṛtam || 23 ||
BRP241.024.1 vāyur jyotir athākāśam āpo 'tha pṛthivī tathā |
BRP241.024.2 śabdasparśau ca rūpaṃ ca raso gandhas tathaiva ca || 24 ||
BRP241.025.1 evaṃ yugapad utpannaṃ daśavargam asaṃśayam |
BRP241.025.2 pañcamaṃ viddhi rājendra bhautikaṃ sargam arthakṛt || 25 ||
BRP241.026.1 śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam |
BRP241.026.2 vāg hastau caiva pādau ca pāyur meḍhraṃ tathaiva ca || 26 ||