784
BRP242.015.1 bhojanāni vicitrāṇi ratnāni vividhāni ca |
BRP242.015.2 ekarātrāntarāśitvam ekakālikabhojanam || 15 ||
BRP242.016.1 caturthāṣṭamakālaṃ ca ṣaṣṭhakālikam eva ca |
BRP242.016.2 ṣaḍrātrabhojanaś caiva tathā cāṣṭāhabhojanaḥ || 16 ||
BRP242.017.1 māsopavāsī mūlāśī phalāhāras tathaiva ca |
BRP242.017.2 vāyubhakṣaś ca piṇyākadadhigomayabhojanaḥ || 17 ||
BRP242.018.1 gomūtrabhojanaś caiva kāśapuṣpāśanas tathā |
BRP242.018.2 śaivālabhojanaś caiva tathā cānyena vartayan || 18 ||
BRP242.019.1 vartayañ śīrṇaparṇaiś ca prakīrṇaphalabhojanaḥ |
BRP242.019.2 vividhāni ca kṛcchrāṇi sevate siddhikāṅkṣayā || 19 ||
BRP242.020.1 cāndrāyaṇāni vidhival liṅgāni vividhāni ca |
BRP242.020.2 cāturāśramyayuktāni dharmādharmāśrayāṇy api || 20 ||
BRP242.021.1 upāśrayān apy aparān pākhaṇḍān vividhān api |
BRP242.021.2 viviktāś ca śilāchāyās tathā prasravaṇāni ca || 21 ||
BRP242.022.1 pulināni viviktāni vividhāni vanāni ca |
BRP242.022.2 kānaneṣu viviktāś ca śailānāṃ mahatīr guhāḥ || 22 ||
BRP242.023.1 niyamān vividhāṃś cāpi vividhāni tapāṃsi ca |
BRP242.023.2 yajñāṃś ca vividhākārān vidyāś ca vividhās tathā || 23 ||
BRP242.024.1 vaṇikpathaṃ dvijakṣatravaiśyaśūdrāṃs tathaiva ca |
BRP242.024.2 dānaṃ ca vividhākāraṃ dīnāndhakṛpaṇādiṣu || 24 ||
BRP242.025.1 abhimanyeta sandhātuṃ tathaiva vividhān guṇān |
BRP242.025.2 sattvaṃ rajas tamaś caiva dharmārthau kāma eva ca || 25 ||
BRP242.026.1 prakṛtyātmānam evātmā evaṃ pravibhajaty uta |
BRP242.026.2 svāhākāravaṣaṭkārau svadhākāranamaskriye || 26 ||
BRP242.027.1 yajanādhyayane dānaṃ tathaivāhuḥ pratigraham |
BRP242.027.2 yājanādhyāpane caiva tathānyad api kiñcana || 27 ||
BRP242.028.1 janmamṛtyuvidhānena tathā viśasanena ca |
BRP242.028.2 śubhāśubhabhayaṃ sarvam etad āhuḥ sanātanam || 28 ||
BRP242.029.1 prakṛtiḥ kurute devī bhayaṃ pralayam eva ca |
BRP242.029.2 divasānte guṇān etān atītyaiko 'vatiṣṭhate || 29 ||
BRP242.030.1 raśmijālam ivādityas tatkālaṃ sanniyacchati |
BRP242.030.2 evam evaiṣa tat sarvaṃ krīḍārtham abhimanyate || 30 ||
BRP242.031.1 ātmarūpaguṇān etān vividhān hṛdayapriyān |
BRP242.031.2 evam etāṃ prakurvāṇaḥ sargapralayadharmiṇīm || 31 ||
BRP242.032.1 kriyāṃ kriyāpathe raktas triguṇas triguṇādhipaḥ |
BRP242.032.2 kriyākriyāpathopetas tathā tad iti manyate || 32 ||
BRP242.033.1 prakṛtyā sarvam evedaṃ jagad andhīkṛtaṃ vibho |
BRP242.033.2 rajasā tamasā caiva vyāptaṃ sarvam anekadhā || 33 ||
BRP242.034.1 evaṃ dvandvāny atītāni mama vartanti nityaśaḥ |
BRP242.034.2 matta etāni jāyante pralaye yānti mām api || 34 ||