785
BRP242.035.1 nistartavyāṇy athaitāni sarvāṇīti narādhipa |
BRP242.035.2 manyate pakṣabuddhitvāt tathaiva sukṛtāny api || 35 ||
BRP242.036.1 bhoktavyāni mamaitāni devalokagatena vai |
BRP242.036.2 ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam || 36 ||
BRP242.037.1 sukham evaṃ tu kartavyaṃ sakṛt kṛtvā sukhaṃ mama |
BRP242.037.2 yāvad eva tu me saukhyaṃ jātyāṃ jātyāṃ bhaviṣyati || 37 ||
BRP242.038.1 bhaviṣyati na me duḥkhaṃ kṛtenehāpy anantakam |
BRP242.038.2 sukhaduḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam || 38 ||
BRP242.039.1 nirayāc cāpi mānuṣyaṃ kālenaiṣyāmy ahaṃ punaḥ |
BRP242.039.2 manuṣyatvāc ca devatvaṃ devatvāt pauruṣaṃ punaḥ || 39 ||
BRP242.040.1 manuṣyatvāc ca nirayaṃ paryāyeṇopagacchati |
BRP242.040.2 eṣa evaṃ dvijātīnām ātmā vai sa guṇair vṛtaḥ || 40 ||
BRP242.041.1 tena devamanuṣyeṣu nirayaṃ copapadyate |
BRP242.041.2 mamatvenāvṛto nityaṃ tatraiva parivartate || 41 ||
BRP242.042.1 sargakoṭisahasrāṇi maraṇāntāsu mūrtiṣu |
BRP242.042.2 ya evaṃ kurute karma śubhāśubhaphalātmakam || 42 ||
BRP242.043.1 sa evaṃ phalam āpnoti triṣu lokeṣu mūrtimān |
BRP242.043.2 prakṛtiḥ kurute karma śubhāśubhaphalātmakam || 43 ||
BRP242.044.1 prakṛtiś ca tathāpnoti triṣu lokeṣu kāmagā |
BRP242.044.2 tiryagyonimanuṣyatve devaloke tathaiva ca || 44 ||
BRP242.045.1 trīṇi sthānāni caitāni jānīyāt prākṛtāni ha |
BRP242.045.2 aliṅgaprakṛtitvāc ca liṅgair apy anumīyate || 45 ||
BRP242.046.1 tathaiva pauruṣaṃ liṅgam anumānād dhi manyate |
BRP242.046.2 sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam || 46 ||
BRP242.047.1 vraṇadvārāṇy adhiṣṭhāya karmāṇy ātmani manyate |
BRP242.047.2 śrotrādīni tu sarvāṇi pañca karmendriyāṇy atha || 47 ||
BRP242.048.1 rāgādīni pravartante guṇeṣv iha guṇaiḥ saha |
BRP242.048.2 aham etāni vai kurvan mamaitānīndriyāṇi ha || 48 ||
BRP242.049.1 nirindriyo hi manyeta vraṇavān asmi nirvraṇaḥ |
BRP242.049.2 aliṅgo liṅgam ātmānam akālaṃ kālam ātmanaḥ || 49 ||
BRP242.050.1 asattvaṃ sattvam ātmānam amṛtaṃ mṛtam ātmanaḥ |
BRP242.050.2 amṛtyuṃ mṛtyum ātmānam acaraṃ caram ātmanaḥ || 50 ||
BRP242.051.1 akṣetraṃ kṣetram ātmānam asaṅgaṃ saṅgam ātmanaḥ |
BRP242.051.2 atattvaṃ tattvam ātmānam abhavaṃ bhavam ātmanaḥ || 51 ||
BRP242.052.1 akṣaraṃ kṣaram ātmānam abuddhatvād dhi manyate |
BRP242.052.2 evam apratibuddhatvād abuddhajanasevanāt || 52 ||
BRP242.053.1 sargakoṭisahasrāṇi patanāntāni gacchati |
BRP242.053.2 janmāntarasahasrāṇi maraṇāntāni gacchati || 53 ||
BRP242.054.1 tiryagyonimanuṣyatve devaloke tathaiva ca |
BRP242.054.2 candramā iva kośānāṃ punas tatra sahasraśaḥ || 54 ||