786
BRP242.055.1 nīyate 'pratibuddhatvād evam eva kubuddhimān |
BRP242.055.2 kalā pañcadaśī yonis tad dhāma iti paṭhyate || 55 ||
BRP242.056.1 nityam eva vijānīhi somaṃ vai ṣoḍaśāṃśakaiḥ |
BRP242.056.2 kalayā jāyate 'jasraṃ punaḥ punar abuddhimān || 56 ||
BRP242.057.1 dhīmāṃś cāyaṃ na bhavati nṛpa evaṃ hi jāyate |
BRP242.057.2 ṣoḍaśī tu kalā sūkṣmā sa soma upadhāryatām || 57 ||
BRP242.058.1 na tūpayujyate devair devān api yunakti saḥ |
BRP242.058.2 mamatvaṃ kṣapayitvā tu jāyate nṛpasattama |
BRP242.058.3 prakṛtes triguṇāyās tu sa eva triguṇo bhavet || 58 ||

Chapter 243: Dialogue between Karālajanaka and Vasiṣṭha (cont.)

SS 395-398

janaka uvāca:

BRP243.001.1 akṣarakṣarayor eṣa dvayoḥ sambandha iṣyate |
BRP243.001.2 strīpuṃsayor vā sambandhaḥ sa vai puruṣa ucyate || 1 ||
BRP243.002.1 ṛte tu puruṣaṃ neha strī garbhān dhārayaty uta |
BRP243.002.2 ṛte striyaṃ na puruṣo rūpaṃ nirvartate tathā || 2 ||
BRP243.003.1 anyonyasyābhisambandhād anyonyaguṇasaṃśrayāt |
BRP243.003.2 rūpaṃ nirvartayed etad evaṃ sarvāsu yoniṣu || 3 ||
BRP243.004.1 ratyartham atisaṃyogād anyonyaguṇasaṃśrayāt |
BRP243.004.2 ṛtau nirvartate rūpaṃ tad vakṣyāmi nidarśanam || 4 ||
BRP243.005.1 ye guṇāḥ puruṣasyeha ye ca mātur guṇās tathā |
BRP243.005.2 asthi snāyu ca majjā ca jānīmaḥ pitṛto dvija || 5 ||
BRP243.006.1 tvaṅmāṃsaśoṇitaṃ ceti mātṛjāny anuśuśruma |
BRP243.006.2 evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate || 6 ||
BRP243.007.1 pramāṇaṃ yac ca vedoktaṃ śāstroktaṃ yac ca paṭhyate |
BRP243.007.2 vedaśāstrapramāṇaṃ ca pramāṇaṃ tat sanātanam || 7 ||
BRP243.008.1 evam evābhisambandhau nityaṃ prakṛtipūruṣau |
BRP243.008.2 yac cāpi bhagavaṃs tasmān mokṣadharmo na vidyate || 8 ||
BRP243.009.1 athavānantarakṛtaṃ kiñcid eva nidarśanam |
BRP243.009.2 tan mamācakṣva tattvena pratyakṣo hy asi sarvadā || 9 ||
BRP243.010.1 mokṣakāmā vayaṃ cāpi kāṅkṣāmo yad anāmayam |
BRP243.010.2 ajeyam ajaraṃ nityam atīndriyam anīśvaram || 10 ||

vasiṣṭha uvāca:

BRP243.011.1 yad etad uktaṃ bhavatā vedaśāstranidarśanam |
BRP243.011.2 evam etad yathā vakṣye tattvagrāhī yathā bhavān || 11 ||