790
BRP243.069.1 etāḥ prakṛtayas tv aṣṭau vikārāś cāpi ṣoḍaśa |
BRP243.069.2 pañca caiva viśeṣāś ca tathā pañcendriyāṇi ca || 69 ||
BRP243.070.1 etāvad eva tattvānāṃ sāṅkhyam āhur manīṣiṇaḥ |
BRP243.070.2 sāṅkhye sāṅkhyavidhānajñā nityaṃ sāṅkhyapathe sthitāḥ || 70 ||
BRP243.071.1 yasmād yad abhijāyeta tat tatraiva pralīyate |
BRP243.071.2 līyante pratilomāni gṛhyante cāntarātmanā || 71 ||
BRP243.072.1 ānulomyena jāyante līyante pratilomataḥ |
BRP243.072.2 guṇā guṇeṣu satataṃ sāgarasyormayo yathā || 72 ||
BRP243.073.1 sargapralaya etāvān prakṛter nṛpasattama |
BRP243.073.2 ekatvaṃ pralaye cāsya bahutvaṃ ca tathā sṛji || 73 ||
BRP243.074.1 evam eva ca rājendra vijñeyaṃ jñānakovidaiḥ |
BRP243.074.2 adhiṣṭhātāram avyaktam asyāpy etan nidarśanam || 74 ||
BRP243.075.1 ekatvaṃ ca bahutvaṃ ca prakṛter anu tattvavān |
BRP243.075.2 ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt || 75 ||
BRP243.076.1 bahudhātmā prakurvīta prakṛtiṃ prasavātmikām |
BRP243.076.2 tac ca kṣetraṃ mahān ātmā pañcaviṃśo 'dhitiṣṭhati || 76 ||
BRP243.077.1 adhiṣṭhāteti rājendra procyate yatisattamaiḥ |
BRP243.077.2 adhiṣṭhānād adhiṣṭhātā kṣetrāṇām iti naḥ śrutam || 77 ||
BRP243.078.1 kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate |
BRP243.078.2 avyaktike pure śete puruṣaś ceti kathyate || 78 ||
BRP243.079.1 anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate |
BRP243.079.2 kṣetram avyakta ity uktaṃ jñātāraṃ pañcaviṃśakam || 79 ||
BRP243.080.1 anyad eva ca jñānaṃ syād anyaj jñeyaṃ tad ucyate |
BRP243.080.2 jñānam avyaktam ity uktaṃ jñeyo vai pañcaviṃśakaḥ || 80 ||
BRP243.081.1 avyaktaṃ kṣetram ity uktaṃ tathā sattvaṃ tatheśvaram |
BRP243.081.2 anīśvaram atattvaṃ ca tattvaṃ tat pañcaviṃśakam || 81 ||
BRP243.082.1 sāṅkhyadarśanam etāvat parisaṅkhyā na vidyate |
BRP243.082.2 saṅkhyā prakurute caiva prakṛtiṃ ca pravakṣyate || 82 ||
BRP243.083.1 catvāriṃśac caturviṃśat pratisaṅkhyāya tattvataḥ |
BRP243.083.2 saṅkhyā sahasrakṛtyā tu nistattvaḥ pañcaviṃśakaḥ || 83 ||
BRP243.084.1 pañcaviṃśat prabuddhātmā budhyamāna iti śrutaḥ |
BRP243.084.2 yadā budhyati ātmānaṃ tadā bhavati kevalaḥ || 84 ||
BRP243.085.1 samyagdarśanam etāvad bhāṣitaṃ tava tattvataḥ |
BRP243.085.2 evam etad vijānantaḥ sāmyatāṃ pratiyānty uta || 85 ||
BRP243.086.1 samyaṅnidarśanaṃ nāma pratyakṣaṃ prakṛtes tathā |
BRP243.086.2 guṇavattvād yathaitāni nirguṇebhyas tathā bhavet || 86 ||
BRP243.087.1 na tv evaṃ vartamānānām āvṛttir vartate punaḥ |
BRP243.087.2 vidyate kṣarabhāvaś ca na parasparam avyayam || 87 ||
BRP243.088.1 paśyanty amatayo ye na samyak teṣu ca darśanam |
BRP243.088.2 te vyaktiṃ pratipadyante punaḥ punar arindama || 88 ||