787
BRP243.012.1 dhāryate hi tvayā grantha ubhayor vedaśāstrayoḥ |
BRP243.012.2 na ca granthasya tattvajño yathātattvaṃ nareśvara || 12 ||
BRP243.013.1 yo hi vede ca śāstre ca granthadhāraṇatatparaḥ |
BRP243.013.2 na ca granthārthatattvajñas tasya taddhāraṇaṃ vṛthā || 13 ||
BRP243.014.1 bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ |
BRP243.014.2 yas tu granthārthatattvajño nāsya granthāgamo vṛthā || 14 ||
BRP243.015.1 granthasyārthaṃ sa pṛṣṭas tu mādṛśo vaktum arhati |
BRP243.015.2 yathātattvābhigamanād arthaṃ tasya sa vindati || 15 ||
BRP243.016.1 na yaḥ samutsukaḥ kaścid granthārthaṃ sthūlabuddhimān |
BRP243.016.2 sa kathaṃ mandavijñāno granthaṃ vakṣyati nirṇayāt || 16 ||
BRP243.017.1 ajñātvā granthatattvāni vādaṃ yaḥ kurute naraḥ |
BRP243.017.2 lobhād vāpy athavā dambhāt sa pāpī narakaṃ vrajet || 17 ||
BRP243.018.1 nirṇayaṃ cāpi cchidrātmā na tad vakṣyati tattvataḥ |
BRP243.018.2 so 'pīhāsyārthatattvajño yasmān naivātmavān api || 18 ||
BRP243.019.1 tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate |
BRP243.019.2 yathā tattvena sāṅkhyeṣu yogeṣu ca mahātmasu || 19 ||
BRP243.020.1 yad eva yogāḥ paśyanti sāṅkhyaṃ tad anugamyate |
BRP243.020.2 ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa buddhimān || 20 ||
BRP243.021.1 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca |
BRP243.021.2 etad aindriyakaṃ tāta yad bhavān ittham āttha mām || 21 ||
BRP243.022.1 dravyād dravyasya nirvṛttir indriyād indriyaṃ tathā |
BRP243.022.2 dehād deham avāpnoti bījād bījaṃ tathaiva ca || 22 ||
BRP243.023.1 nirindriyasya bījasya nirdravyasyāpi dehinaḥ |
BRP243.023.2 kathaṃ guṇā bhaviṣyanti nirguṇatvān mahātmanaḥ || 23 ||
BRP243.024.1 guṇā guṇeṣu jāyante tatraiva viramanti ca |
BRP243.024.2 evaṃ guṇāḥ prakṛtijā jāyante na ca yānti ca || 24 ||
BRP243.025.1 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca |
BRP243.025.2 aṣṭau tāny atha śukreṇa jānīhi prākṛtena vai || 25 ||
BRP243.026.1 pumāṃś caivāpumāṃś caiva strīliṅgaṃ prākṛtaṃ smṛtam |
BRP243.026.2 vāyur eṣa pumāṃś caiva rasa ity abhidhīyate || 26 ||
BRP243.027.1 aliṅgā prakṛtir liṅgair upalabhyati sātmajaiḥ |
BRP243.027.2 yathā puṣpaphalair nityaṃ mūrtaṃ cāmūrtayas tathā || 27 ||
BRP243.028.1 evam apy anumānena sa liṅgam upalabhyate |
BRP243.028.2 pañcaviṃśatikas tāta liṅgeṣu niyatātmakaḥ || 28 ||
BRP243.029.1 anādinidhano 'nantaḥ sarvadarśanakevalaḥ |
BRP243.029.2 kevalaṃ tv abhimānitvād guṇeṣu guṇa ucyate || 29 ||
BRP243.030.1 guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ |
BRP243.030.2 tasmād evaṃ vijānanti ye janā guṇadarśinaḥ || 30 ||
BRP243.031.1 yadā tv eṣa guṇān etān prākṛtān abhimanyate |
BRP243.031.2 tadā sa guṇavān eva guṇabhedān prapaśyati || 31 ||