791
BRP243.089.1 sarvam etad vijānanto na sarvasya prabodhanāt |
BRP243.089.2 vyaktibhūtā bhaviṣyanti vyaktasyaivānuvartanāt || 89 ||
BRP243.090.1 sarvam avyaktam ity uktam asarvaḥ sarvaṃ pañcaviṃśakaḥ |
BRP243.090.2 ya evam abhijānanti na bhayaṃ teṣu vidyate || 90 ||

Chapter 244: Dialogue between Karālajanaka and Vasiṣṭha (cont.)

SS 398-399

vasiṣṭha uvāca:

BRP244.001.1 sāṅkhyadarśanam etāvad uktaṃ te nṛpasattama |
BRP244.001.2 vidyāvidye tv idānīṃ me tvaṃ nibodhānupūrvaśaḥ || 1 ||
BRP244.002.1 abhedyam āhur avyaktaṃ sargapralayadharmiṇaḥ |
BRP244.002.2 sargapralaya ity uktaṃ vidyāvidye ca viṃśakaḥ || 2 ||
BRP244.003.1 parasparasya vidyā vai tan nibodhānupūrvaśaḥ |
BRP244.003.2 yathoktam ṛṣibhis tāta sāṅkhyasyātinidarśanam || 3 ||
BRP244.004.1 karmendriyāṇāṃ sarveṣāṃ vidyā buddhīndriyaṃ smṛtam |
BRP244.004.2 buddhīndriyāṇāṃ ca tathā viśeṣā iti naḥ śrutam || 4 ||
BRP244.005.1 viṣayāṇāṃ manas teṣāṃ vidyām āhur manīṣiṇaḥ |
BRP244.005.2 manasaḥ pañca bhūtāni vidyā ity abhicakṣate || 5 ||
BRP244.006.1 ahaṅkāras tu bhūtānāṃ pañcānāṃ nātra saṃśayaḥ |
BRP244.006.2 ahaṅkāras tathā vidyā buddhir vidyā nareśvara || 6 ||
BRP244.007.1 buddhyā prakṛtir avyaktaṃ tattvānāṃ parameśvaraḥ |
BRP244.007.2 vidyā jñeyā naraśreṣṭha vidhiś ca paramaḥ smṛtaḥ || 7 ||
BRP244.008.1 avyaktam aparaṃ prāhur vidyā vai pañcaviṃśakaḥ |
BRP244.008.2 sarvasya sarvam ity uktaṃ jñeyajñānasya pāragaḥ || 8 ||
BRP244.009.1 jñānam avyaktam ity uktaṃ jñeyaṃ vai pañcaviṃśakam |
BRP244.009.2 tathaiva jñānam avyaktaṃ vijñātā pañcaviṃśakaḥ || 9 ||
BRP244.010.1 vidyāvidye tu tattvena mayokte vai viśeṣataḥ |
BRP244.010.2 akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tan nibodha me || 10 ||
BRP244.011.1 ubhāv etau kṣarāv uktau ubhāv etāv anakṣarau |
BRP244.011.2 kāraṇaṃ tu pravakṣyāmi yathājñānaṃ tu jñānataḥ || 11 ||
BRP244.012.1 anādinidhanāv etau ubhāv eveśvarau matau |
BRP244.012.2 tattvasañjñāv ubhāv eva procyete jñānacintakaiḥ || 12 ||
BRP244.013.1 sargapralayadharmitvād avyaktaṃ prāhur avyayam |
BRP244.013.2 tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ || 13 ||
BRP244.014.1 guṇānāṃ mahadādīnām utpadyati parasparam |
BRP244.014.2 adhiṣṭhānaṃ kṣetram āhur etad vai pañcaviṃśakam || 14 ||
BRP244.015.1 yad antarguṇajālaṃ tu tad vyaktātmani saṅkṣipet |
BRP244.015.2 tad ahaṃ tad guṇais tais tu pañcaviṃśe vilīyate || 15 ||