793
BRP244.035.1 prakṛtyā ca tayā tena tāsu tāsv iha yoniṣu |
BRP244.035.2 nirmamasya mamatvena vikṛtaṃ tāsu tāsu ca || 35 ||
BRP244.036.1 yoniṣu vartamānena naṣṭasañjñena cetasā |
BRP244.036.2 samatā na mayā kācid ahaṅkāre kṛtā mayā || 36 ||
BRP244.037.1 ātmānaṃ bahudhā kṛtvā so 'yaṃ bhūyo yunakti mām |
BRP244.037.2 idānīm avabuddho 'smi nirmamo nirahaṅkṛtaḥ || 37 ||
BRP244.038.1 mamatvaṃ manasā nityam ahaṅkārakṛtātmakam |
BRP244.038.2 apalagnām imāṃ hitvā saṃśrayiṣye nirāmayam || 38 ||
BRP244.039.1 anena sāmyaṃ yāsyāmi nānayāham acetasā |
BRP244.039.2 kṣemaṃ mama sahānena naivaikam anayā saha || 39 ||
BRP244.040.1 evaṃ paramasambodhāt pañcaviṃśo 'nubuddhavān |
BRP244.040.2 akṣaratvaṃ nigacchati tyaktvā kṣaram anāmayam || 40 ||
BRP244.041.1 avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā |
BRP244.041.2 nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila || 41 ||
BRP244.042.1 akṣarakṣarayor etad uktaṃ tava nidarśanam |
BRP244.042.2 mayeha jñānasampannaṃ yathā śrutinidarśanāt || 42 ||
BRP244.043.1 niḥsandigdhaṃ ca sūkṣmaṃ ca viśuddhaṃ vimalaṃ tathā |
BRP244.043.2 pravakṣyāmi tu te bhūyas tan nibodha yathāśrutam || 43 ||
BRP244.044.1 sāṅkhyayogo mayā proktaḥ śāstradvayanidarśanāt |
BRP244.044.2 yad eva sāṅkhyaśāstroktaṃ yogadarśanam eva tat || 44 ||
BRP244.045.1 prabodhanaparaṃ jñānaṃ sāṅkhyānām avanīpate |
BRP244.045.2 vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā || 45 ||
BRP244.046.1 bṛhac caivam idaṃ śāstram ity āhur viduṣo janāḥ |
BRP244.046.2 asmiṃś ca śāstre yogānāṃ punarbhavapuraḥsaram || 46 ||
BRP244.047.1 pañcaviṃśāt paraṃ tattvaṃ paṭhyate ca narādhipa |
BRP244.047.2 sāṅkhyānāṃ tu paraṃ tattvaṃ yathāvad anuvarṇitam || 47 ||
BRP244.048.1 buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ |
BRP244.048.2 budhyamānaṃ ca buddhatvaṃ prāhur yoganidarśanam || 48 ||

Chapter 245: Dialogue between Karālajanaka and Vasiṣṭha (cont.)

SS 399-401

vasiṣṭha uvāca:

BRP245.001.1 aprabuddham athāvyaktam imaṃ guṇanidhiṃ sadā |
BRP245.001.2 guṇānāṃ dhāryatāṃ tattvaṃ sṛjaty ākṣipate tathā || 1 ||
BRP245.002.1 ajo hi krīḍayā bhūpa vikriyāṃ prāpta ity uta |
BRP245.002.2 ātmānaṃ bahudhā kṛtvā nāneva praticakṣate || 2 ||
BRP245.003.1 etad evaṃ vikurvāṇo budhyamāno na budhyate |
BRP245.003.2 guṇān ācarate hy eṣa sṛjaty ākṣipate tathā || 3 ||