94
BRP024.019.1 yat tu meghaiḥ samutsṛṣṭaṃ vāri tat prāṇināṃ dvijāḥ |
BRP024.019.2 puṣṇāty oṣadhayaḥ sarvā jīvanāyāmṛtaṃ hi tat || 19 ||
BRP024.020.1 tena vṛddhiṃ parāṃ nītaḥ sakalaś cauṣadhīgaṇaḥ |
BRP024.020.2 sādhakaḥ phalapākāntaḥ prajānāṃ tu prajāyate || 20 ||
BRP024.021.1 tena yajñān yathāproktān mānavāḥ śāstracakṣuṣaḥ |
BRP024.021.2 kurvate 'harahaś caiva devān āpyāyayanti te || 21 ||
BRP024.022.1 evaṃ yajñāś ca vedāś ca varṇāś ca dvijapūrvakāḥ |
BRP024.022.2 sarvadevanikāyāś ca paśubhūtagaṇāś ca ye || 22 ||
BRP024.023.1 vṛṣṭyā dhṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam |
BRP024.023.2 sāpi niṣpādyate vṛṣṭiḥ savitrā munisattamāḥ || 23 ||
BRP024.024.1 ādhārabhūtaḥ savitur dhruvo munivarottamāḥ |
BRP024.024.2 dhruvasya śiśumāro 'sau so 'pi nārāyaṇāśrayaḥ || 24 ||
BRP024.025.1 hṛdi nārāyaṇas tasya śiśumārasya saṃsthitaḥ |
BRP024.025.2 vibhartā sarvabhūtānām ādibhūtaḥ sanātanaḥ || 25 ||
BRP024.026.1 evaṃ mayā muniśreṣṭhā brahmāṇḍaṃ samudāhṛtam |
BRP024.026.2 bhūsamudrādibhir yuktaṃ kim anyac chrotum icchatha || 26 ||

Chapter 25: Places of pilgrimage

SS 62-65

munaya ūcuḥ:

BRP025.001.1 pṛthivyāṃ yāni tīrthāni puṇyāny āyatanāni ca |
BRP025.001.2 vaktum arhasi dharmajña śrotuṃ no vartate manaḥ || 1 ||

lomaharṣaṇa uvāca:

BRP025.002.1 yasya hastau ca pādau ca manaś caiva susaṃyatam |
BRP025.002.2 vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute || 2 ||
BRP025.003.1 mano viśuddhaṃ puruṣasya tīrthaṃ |
BRP025.003.2 vācāṃ tathā cendriyanigrahaś ca |
BRP025.003.3 etāni tīrthāni śarīrajāni |
BRP025.003.4 svargasya mārgaṃ pratibodhayanti || 3 ||
BRP025.004.1 cittam antargataṃ duṣṭaṃ tīrthasnānair na śudhyati |
BRP025.004.2 śataśo 'pi jalair dhautaṃ surābhāṇḍam ivāśuci || 4 ||
BRP025.005.1 na tīrthāni na dānāni na vratāni na cāśramāḥ |
BRP025.005.2 duṣṭāśayaṃ dambharuciṃ punanti vyutthitendriyam || 5 ||
BRP025.006.1 indriyāṇi vaśe kṛtvā yatra yatra vasen naraḥ |
BRP025.006.2 tatra tatra kurukṣetraṃ prayāgaṃ puṣkaraṃ tathā || 6 ||
BRP025.007.1 tasmāc chṛṇudhvaṃ vakṣyāmi tīrthāny āyatanāni ca |
BRP025.007.2 saṅkṣepeṇa muniśreṣṭhāḥ pṛthivyāṃ yāni kāni vai || 7 ||