99
BRP025.071.2 kauśikyaṃ bharataṃ caiva tīrthaṃ jyeṣṭhālikā tathā || 71 ||
BRP025.072.1 viśveśvaraṃ kalpasaraḥ kanyāsaṃvetyam eva ca |
BRP025.072.2 niścīvā prabhavaś caiva vasiṣṭhāśramam eva ca || 72 ||
BRP025.073.1 devakūṭaṃ ca kūpaṃ ca vasiṣṭhāśramam eva ca |
BRP025.073.2 vīrāśramaṃ brahmasaro brahmavīrāvakāpilī || 73 ||
BRP025.074.1 kumāradhārā śrīdhārā gaurīśikharam eva ca |
BRP025.074.2 śunaḥ kuṇḍo 'tha tīrthaṃ ca nanditīrthaṃ tathaiva ca || 74 ||
BRP025.075.1 kumāravāsaṃ śrīvāsam aurvīśītārtham eva ca |
BRP025.075.2 kumbhakarṇahradaṃ caiva kauśikīhradam eva ca || 75 ||
BRP025.076.1 dharmatīrthaṃ kāmatīrthaṃ tīrtham uddālakaṃ tathā |
BRP025.076.2 sandhyātīrthaṃ kāratoyaṃ kapilaṃ lohitārṇavam || 76 ||
BRP025.077.1 śoṇodbhavaṃ vaṃśagulmam ṛṣabhaṃ kalatīrthakam |
BRP025.077.2 puṇyāvatīhradaṃ tīrthaṃ tīrthaṃ badarikāśramam || 77 ||
BRP025.078.1 rāmatīrthaṃ pitṛvanaṃ virajātīrtham eva ca |
BRP025.078.2 mārkaṇḍeyavanaṃ caiva kṛṣṇatīrthaṃ tathā vaṭam || 78 ||
BRP025.079.1 rohiṇīkūpapravaram indradyumnasaraṃ ca yat |
BRP025.079.2 sānugartaṃ samāhendraṃ śrītīrthaṃ śrīnadaṃ tathā || 79 ||
BRP025.080.1 iṣutīrthaṃ vārṣabhaṃ ca kāverīhradam eva ca |
BRP025.080.2 kanyātīrthaṃ ca gokarṇaṃ gāyatrīsthānam eva ca || 80 ||
BRP025.081.1 badarīhradam anyac ca madhyasthānaṃ vikarṇakam |
BRP025.081.2 jātīhradaṃ devakūpaṃ kuśapravaṇam eva ca || 81 ||
BRP025.082.1 sarvadevavrataṃ caiva kanyāśramahradaṃ tathā |
BRP025.082.2 tathānyad vālakhilyānāṃ sapūrvāṇāṃ tathāparam || 82 ||
BRP025.083.1 tathānyac ca maharṣīṇām akhaṇḍitahradaṃ tathā |
BRP025.083.2 tīrtheṣv eteṣu vidhivat samyak śraddhāsamanvitaḥ || 83 ||