100
BRP025.084.1 snānaṃ karoti yo martyaḥ sopavāso jitendriyaḥ |
BRP025.084.2 devān ṛṣīn manuṣyāṃś ca pitṝn santarpya ca kramāt || 84 ||
BRP025.085.1 abhyarcya devatās tatra sthitvā ca rajanītrayam |
BRP025.085.2 pṛthak pṛthak phalaṃ teṣu pratitīrtheṣu bho dvijāḥ || 85 ||
BRP025.086.1 prāpnoti hayamedhasya naro nāsty atra saṃśayaḥ |
BRP025.086.2 yas tv idaṃ śṛṇuyān nityaṃ tīrthamāhātmyam uttamam |
BRP025.086.3 paṭhec ca śrāvayed vāpi sarvapāpaiḥ pramucyate || 86 ||

Chapter 26: The dialogical setting for Brahman's narration

SS 66

munaya ūcuḥ:

BRP026.001.1 pṛthivyām uttamāṃ bhūmiṃ dharmakāmārthamokṣadām |
BRP026.001.2 tīrthānām uttamaṃ tīrthaṃ brūhi no vadatāṃ vara || 1 ||

lomaharṣaṇa uvāca:

BRP026.002.1 imaṃ praśnaṃ mama guruṃ papracchur munayaḥ purā |
BRP026.002.2 tam ahaṃ sampravakṣyāmi yat pṛcchadhvaṃ dvijottamāḥ || 2 ||
BRP026.003.1 svāśrame sumahāpuṇye nānāpuṣpopaśobhite |
BRP026.003.2 nānādrumalatākīrṇe nānāmṛgagaṇair yute || 3 ||
BRP026.004.1 punnāgaiḥ karṇikāraiś ca saralair devadārubhiḥ |
BRP026.004.2 śālais tālais tamālaiś ca panasair dhavakhādiraiḥ || 4 ||
BRP026.005.1 pāṭalāśokabakulaiḥ karavīraiḥ sacampakaiḥ |
BRP026.005.2 anyaiś ca vividhair vṛkṣair nānāpuṣpopaśobhitaiḥ || 5 ||
BRP026.006.1 kurukṣetre samāsīnaṃ vyāsaṃ matimatāṃ varam |
BRP026.006.2 mahābhāratakartāraṃ sarvaśāstraviśāradam || 6 ||
BRP026.007.1 adhyātmaniṣṭhaṃ sarvajñaṃ sarvabhūtahite ratam |
BRP026.007.2 purāṇāgamavaktāraṃ vedavedāṅgapāragam || 7 ||
BRP026.008.1 parāśarasutaṃ śāntaṃ padmapattrāyatekṣaṇam |
BRP026.008.2 draṣṭum abhyāyayuḥ prītyā munayaḥ saṃśitavratāḥ || 8 ||
BRP026.009.1 kaśyapo jamadagniś ca bharadvājo 'tha gautamaḥ |
BRP026.009.2 vasiṣṭho jaiminir dhaumyo mārkaṇḍeyo 'tha vālmikiḥ || 9 ||
BRP026.010.1 viśvāmitraḥ śatānando vātsyo gārgyo 'tha āsuriḥ |
BRP026.010.2 sumantur bhārgavo nāma kaṇvo medhātithir guruḥ || 10 ||
BRP026.011.1 māṇḍavyaś cyavano dhūmro hy asito devalas tathā |
BRP026.011.2 maudgalyas tṛṇayajñaś ca pippalādo 'kṛtavraṇaḥ || 11 ||
BRP026.012.1 saṃvartaḥ kauśiko raibhyo maitreyo haritas tathā |
BRP026.012.2 śāṇḍilyaś ca vibhāṇḍaś ca durvāsā lomaśas tathā || 12 ||
BRP026.013.1 nāradaḥ parvataś caiva vaiśampāyanagālavau |
BRP026.013.2 bhāskariḥ pūraṇaḥ sūtaḥ pulastyaḥ kapilas tathā || 13 ||