101
BRP026.014.1 ulūkaḥ pulaho vāyur devasthānaś caturbhujaḥ |
BRP026.014.2 sanatkumāraḥ pailaś ca kṛṣṇaḥ kṛṣṇānubhautikaḥ || 14 ||
BRP026.015.1 etair munivaraiś cānyair vṛtaḥ satyavatīsutaḥ |
BRP026.015.2 rarāja sa muniḥ śrīmān nakṣatrair iva candramāḥ || 15 ||
BRP026.016.1 tān āgatān munīn sarvān pūjayām āsa vedavit |
BRP026.016.2 te 'pi taṃ pratipūjyaiva kathāṃ cakruḥ parasparam || 16 ||
BRP026.017.1 kathānte te muniśreṣṭhāḥ kṛṣṇaṃ satyavatīsutam |
BRP026.017.2 papracchuḥ saṃśayaṃ sarve tapovananivāsinaḥ || 17 ||

munaya ūcuḥ:

BRP026.018.1 mune vedāṃś ca śāstrāṇi purāṇāgamabhāratam |
BRP026.018.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ jānāsi vāṅmayam || 18 ||
BRP026.019.1 kaṣṭe 'smin duḥkhabahule niḥsāre bhavasāgare |
BRP026.019.2 rāgagrāhākule raudre viṣayodakasamplave || 19 ||
BRP026.020.1 indriyāvartakalile dṛṣṭormiśatasaṅkule |
BRP026.020.2 mohapaṅkāvile durge lobhagambhīradustare || 20 ||
BRP026.021.1 nimajjaj jagad ālokya nirālambam acetanam |
BRP026.021.2 pṛcchāmas tvāṃ mahābhāgaṃ brūhi no munisattama || 21 ||
BRP026.022.1 śreyaḥ kim atra saṃsāre bhairave lomaharṣaṇe |
BRP026.022.2 upadeśapradānena lokān uddhartum arhasi || 22 ||
BRP026.023.1 durlabhaṃ paramaṃ kṣetraṃ vaktum arhasi mokṣadam |
BRP026.023.2 pṛthivyāṃ karmabhūmiṃ ca śrotum icchāmahe vayam || 23 ||
BRP026.024.1 kṛtvā kila naraḥ samyak karma bhūmau yathoditam |
BRP026.024.2 prāpnoti paramāṃ siddhiṃ narakaṃ ca vikarmataḥ || 24 ||
BRP026.025.1 mokṣakṣetre tathā mokṣaṃ prāpnoti puruṣaḥ sudhīḥ |
BRP026.025.2 tasmād brūhi mahāprājña yat pṛṣṭo 'si dvijottama || 25 ||
BRP026.026.1 śrutvā tu vacanaṃ teṣāṃ munīnāṃ bhāvitātmanām |
BRP026.026.2 vyāsaḥ provāca bhagavān bhūtabhavyabhaviṣyavit || 26 ||

vyāsa uvāca:

BRP026.027.1 śṛṇudhvaṃ munayaḥ sarve vakṣyāmi yadi pṛcchatha |
BRP026.027.2 yaḥ saṃvādo 'bhavat pūrvam ṛṣīṇāṃ brahmaṇā saha || 27 ||
BRP026.028.1 merupṛṣṭhe tu vistīrṇe nānāratnavibhūṣite |
BRP026.028.2 nānādrumalatākīrṇe nānāpuṣpopaśobhite || 28 ||
BRP026.029.1 nānāpakṣirute ramye nānāprasavanākule |
BRP026.029.2 nānāsattvasamākīrṇe nānāścaryasamanvite || 29 ||
BRP026.030.1 nānāvarṇaśilākīrṇe nānādhātuvibhūṣite |
BRP026.030.2 nānāmunijanākīrṇe nānāśramasamanvite || 30 ||
BRP026.031.1 tatrāsīnaṃ jagannāthaṃ jagadyoniṃ caturmukham |
BRP026.031.2 jagatpatiṃ jagadvandyaṃ jagadādhāram īśvaram || 31 ||