102
BRP026.032.1 devadānavagandharvair yakṣavidyādharoragaiḥ |
BRP026.032.2 munisiddhāpsarobhiś ca vṛtam anyair divālayaiḥ || 32 ||
BRP026.033.1 kecit stuvanti taṃ devaṃ kecid gāyanti cāgrataḥ |
BRP026.033.2 kecid vādyāni vādyante kecin nṛtyanti cāpare || 33 ||
BRP026.034.1 evaṃ pramudite kāle sarvabhūtasamāgame |
BRP026.034.2 nānākusumagandhāḍhye dakṣiṇānilasevite || 34 ||
BRP026.035.1 bhṛgvādyās taṃ tadā devaṃ praṇipatya pitāmaham |
BRP026.035.2 imam artham ṛṣivarāḥ papracchuḥ pitaraṃ dvijāḥ || 35 ||

ṛṣaya ūcuḥ:

BRP026.036.1 bhagavañ śrotum icchāmaḥ karmabhūmiṃ mahītale |
BRP026.036.2 vaktum arhasi deveśa mokṣakṣetraṃ ca durlabham || 36 ||

vyāsa uvāca:

BRP026.037.1 teṣāṃ vacanam ākarṇya prāha brahmā sureśvaraḥ |
BRP026.037.2 papracchus te yathā praśnaṃ tat sarvaṃ munisattamāḥ || 37 ||

Chapter 27: Description of Bhāratavarṣa

SS 66-69

brahmovāca:

BRP027.001.1 śṛṇudhvaṃ munayaḥ sarve yad vo vakṣyāmi sāmpratam |
BRP027.001.2 purāṇaṃ vedasambaddhaṃ bhuktimuktipradaṃ śubham || 1 ||
BRP027.002.1 pṛthivyāṃ bhārataṃ varṣaṃ karmabhūmir udāhṛtā |
BRP027.002.2 karmaṇaḥ phalabhūmiś ca svargaṃ ca narakaṃ tathā || 2 ||
BRP027.003.1 tasmin varṣe naraḥ pāpaṃ kṛtvā dharmaṃ ca bho dvijāḥ |
BRP027.003.2 avaśyaṃ phalam āpnoti aśubhasya śubhasya ca || 3 ||
BRP027.004.1 brāhmaṇādyāḥ svakaṃ karma kṛtvā samyak susaṃyatāḥ |
BRP027.004.2 prāpnuvanti parāṃ siddhiṃ tasmin varṣe na saṃśayaḥ || 4 ||
BRP027.005.1 dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca dvijasattamāḥ |
BRP027.005.2 prāpnoti puruṣaḥ sarvaṃ tasmin varṣe susaṃyataḥ || 5 ||
BRP027.006.1 indrādyāś ca surāḥ sarve tasmin varṣe dvijottamāḥ |
BRP027.006.2 kṛtvā suśobhanaṃ karma devatvaṃ pratipedire || 6 ||
BRP027.007.1 anye 'pi lebhire mokṣaṃ puruṣāḥ saṃyatendriyāḥ |
BRP027.007.2 tasmin varṣe budhāḥ śāntā vītarāgā vimatsarāḥ || 7 ||
BRP027.008.1 ye cāpi svarge tiṣṭhanti vimānena gatajvarāḥ |
BRP027.008.2 te 'pi kṛtvā śubhaṃ karma tasmin varṣe divaṃ gatāḥ || 8 ||
BRP027.009.1 nivāsaṃ bhārate varṣa ākāṅkṣanti sadā surāḥ |
BRP027.009.2 svargāpavargaphalade tat paśyāmaḥ kadā vayam || 9 ||