107
BRP027.079.1 evaṃ samyaṅ mayā proktaṃ bhārataṃ varṣam uttamam |
BRP027.079.2 sarvapāpaharaṃ puṇyaṃ dhanyaṃ buddhivivardhanam || 79 ||
BRP027.080.1 ya idaṃ śṛṇuyān nityaṃ paṭhed vā niyatendriyaḥ |
BRP027.080.2 sarvapāpair vinirmukto viṣṇulokaṃ sa gacchati || 80 ||

Chapter 28: Description of Oṇḍradeśa; on worship of the sun and of Rāmeśvara

SS 69-71

brahmovāca:

BRP028.001.1 tatrāste bhārate varṣe dakṣiṇodadhisaṃsthitaḥ |
BRP028.001.2 oṇḍradeśa iti khyātaḥ svargamokṣapradāyakaḥ || 1 ||
BRP028.002.1 samudrād uttaraṃ tāvad yāvad virajamaṇḍalam |
BRP028.002.2 deśo 'sau puṇyaśīlānāṃ guṇaiḥ sarvair alaṅkṛtaḥ || 2 ||
BRP028.003.1 tatra deśaprasūtā ye brāhmaṇāḥ saṃyatendriyāḥ |
BRP028.003.2 tapaḥsvādhyāyaniratā vandyāḥ pūjyāś ca te sadā || 3 ||
BRP028.004.1 śrāddhe dāne vivāhe ca yajñe vācāryakarmaṇi |
BRP028.004.2 praśastāḥ sarvakāryeṣu tatradeśodbhavā dvijāḥ || 4 ||
BRP028.005.1 ṣaṭkarmaniratās tatra brāhmaṇā vedapāragāḥ |
BRP028.005.2 itihāsavidaś caiva purāṇārthaviśāradāḥ || 5 ||
BRP028.006.1 sarvaśāstrārthakuśalā yajvāno vītamatsarāḥ |
BRP028.006.2 agnihotraratāḥ kecit kecit smārtāgnitatparāḥ || 6 ||
BRP028.007.1 putradāradhanair yuktā dātāraḥ satyavādinaḥ |
BRP028.007.2 nivasanty utkale puṇye yajñotsavavibhūṣite || 7 ||
BRP028.008.1 itare 'pi trayo varṇāḥ kṣatriyādyāḥ susaṃyatāḥ |
BRP028.008.2 svakarmaniratāḥ śāntās tatra tiṣṭhanti dhārmikāḥ || 8 ||
BRP028.009.1 koṇāditya iti khyātas tasmin deśe vyavasthitaḥ |
BRP028.009.2 yaṃ dṛṣṭvā bhāskaraṃ martyaḥ sarvapāpaiḥ pramucyate || 9 ||

munaya ūcuḥ:

BRP028.010.1 śrotum icchāma tad brūhi kṣetraṃ sūryasya sāmpratam |
BRP028.010.2 tasmin deśe suraśreṣṭha yatrāste sa divākaraḥ || 10 ||

brahmovāca:

BRP028.011.1 lavaṇasyodadhes tīre pavitre sumanohare |
BRP028.011.2 sarvatra vālukākīrṇe deśe sarvaguṇānvite || 11 ||
BRP028.012.1 campakāśokabakulaiḥ karavīraiḥ sapāṭalaiḥ |
BRP028.012.2 punnāgaiḥ karṇikāraiś ca bakulair nāgakesaraiḥ || 12 ||
BRP028.013.1 tagarair dhavabāṇaiś ca atimuktaiḥ sakubjakaiḥ |
BRP028.013.2 mālatīkundapuṣpaiś ca tathānyair mallikādibhiḥ || 13 ||
BRP028.014.1 ketakīvanakhaṇḍaiś ca sarvartukusumojjvalaiḥ |
BRP028.014.2 kadambair lakucaiḥ śālaiḥ panasair devadārubhiḥ || 14 ||