103

munaya ūcuḥ:

BRP027.010.1 yad etad bhavatā proktaṃ karma nānyatra puṇyadam |
BRP027.010.2 pāpāya vā suraśreṣṭha varjayitvā ca bhāratam || 10 ||
BRP027.011.1 tataḥ svargaś ca mokṣaś ca madhyamaṃ tac ca gamyate |
BRP027.011.2 na khalv anyatra martyānāṃ bhūmau karma vidhīyate || 11 ||
BRP027.012.1 tasmād vistarato brahmann asmākaṃ bhārataṃ vada |
BRP027.012.2 yadi te 'sti dayāsmāsu yathāvasthitir eva ca || 12 ||
BRP027.013.1 tasmād varṣam idaṃ nātha ye vāsmin varṣaparvatāḥ |
BRP027.013.2 bhedāś ca tasya varṣasya brūhi sarvān aśeṣataḥ || 13 ||

brahmovāca:

BRP027.014.1 śṛṇudhvaṃ bhārataṃ varṣaṃ navabhedena bho dvijāḥ |
BRP027.014.2 samudrāntaritā jñeyās te samāś ca parasparam || 14 ||
BRP027.015.1 indradvīpaḥ kaśeruś ca tāmravarṇo gabhastimān |
BRP027.015.2 nāgadvīpas tathā saumyo gāndharvo vāruṇas tathā || 15 ||
BRP027.016.1 ayaṃ tu navamas teṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ |
BRP027.016.2 yojanānāṃ sahasraṃ vai dvīpo 'yaṃ dakṣiṇottaraḥ || 16 ||
BRP027.017.1 pūrve kirātā yasyāsan paścime yavanās tathā |
BRP027.017.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānte sthitā dvijāḥ || 17 ||
BRP027.018.1 ijyāyuddhavaṇijyādyaiḥ karmabhiḥ kṛtapāvanāḥ |
BRP027.018.2 teṣāṃ saṃvyavahāraś ca ebhiḥ karmabhir iṣyate || 18 ||
BRP027.019.1 svargāpavargahetuś ca puṇyaṃ pāpaṃ ca vai tathā |
BRP027.019.2 mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ || 19 ||
BRP027.020.1 vindhyaś ca pāriyātraś ca saptaivātra kulācalāḥ |
BRP027.020.2 teṣāṃ sahasraśaś cānye bhūdharā ye samīpagāḥ || 20 ||
BRP027.021.1 vistārocchrayiṇo ramyā vipulāś citrasānavaḥ |
BRP027.021.2 kolāhalaḥ sa vaibhrājo mandaro dardalācalaḥ || 21 ||
BRP027.022.1 vātandhayo vaidyutaś ca mainākaḥ surasas tathā |
BRP027.022.2 tuṅgaprastho nāgagirir godhanaḥ pāṇḍarācalaḥ || 22 ||
BRP027.023.1 puṣpagirir vaijayanto raivato 'rbuda eva ca |
BRP027.023.2 ṛṣyamūkaḥ sa gomanthaḥ kṛtaśailaḥ kṛtācalaḥ || 23 ||
BRP027.024.1 śrīpārvataś cakoraś ca śataśo 'nye ca parvatāḥ |
BRP027.024.2 tair vimiśrā janapadā mlecchādyāś caiva bhāgaśaḥ || 24 ||
BRP027.025.1 taiḥ pīyante saricchreṣṭhās tā budhyadhvaṃ dvijottamāḥ |
BRP027.025.2 gaṅgā sarasvatī sindhuś candrabhāgā tathāparā || 25 ||
BRP027.026.1 yamunā śatadrur vipāśā vitastairāvatī kuhūḥ |
BRP027.026.2 gomatī dhūtapāpā ca bāhudā ca dṛṣadvatī || 26 ||