Chapter 28: Description of Oṇḍradeśa; on worship of the sun and of Rāmeśvara

SS 69-71

brahmovāca:

BRP028.001.1 tatrāste bhārate varṣe dakṣiṇodadhisaṃsthitaḥ |
BRP028.001.2 oṇḍradeśa iti khyātaḥ svargamokṣapradāyakaḥ || 1 ||
BRP028.002.1 samudrād uttaraṃ tāvad yāvad virajamaṇḍalam |
BRP028.002.2 deśo 'sau puṇyaśīlānāṃ guṇaiḥ sarvair alaṅkṛtaḥ || 2 ||
BRP028.003.1 tatra deśaprasūtā ye brāhmaṇāḥ saṃyatendriyāḥ |
BRP028.003.2 tapaḥsvādhyāyaniratā vandyāḥ pūjyāś ca te sadā || 3 ||
BRP028.004.1 śrāddhe dāne vivāhe ca yajñe vācāryakarmaṇi |
BRP028.004.2 praśastāḥ sarvakāryeṣu tatradeśodbhavā dvijāḥ || 4 ||
BRP028.005.1 ṣaṭkarmaniratās tatra brāhmaṇā vedapāragāḥ |
BRP028.005.2 itihāsavidaś caiva purāṇārthaviśāradāḥ || 5 ||
BRP028.006.1 sarvaśāstrārthakuśalā yajvāno vītamatsarāḥ |
BRP028.006.2 agnihotraratāḥ kecit kecit smārtāgnitatparāḥ || 6 ||
BRP028.007.1 putradāradhanair yuktā dātāraḥ satyavādinaḥ |
BRP028.007.2 nivasanty utkale puṇye yajñotsavavibhūṣite || 7 ||
BRP028.008.1 itare 'pi trayo varṇāḥ kṣatriyādyāḥ susaṃyatāḥ |
BRP028.008.2 svakarmaniratāḥ śāntās tatra tiṣṭhanti dhārmikāḥ || 8 ||
BRP028.009.1 koṇāditya iti khyātas tasmin deśe vyavasthitaḥ |
BRP028.009.2 yaṃ dṛṣṭvā bhāskaraṃ martyaḥ sarvapāpaiḥ pramucyate || 9 ||

munaya ūcuḥ:

BRP028.010.1 śrotum icchāma tad brūhi kṣetraṃ sūryasya sāmpratam |
BRP028.010.2 tasmin deśe suraśreṣṭha yatrāste sa divākaraḥ || 10 ||

brahmovāca:

BRP028.011.1 lavaṇasyodadhes tīre pavitre sumanohare |
BRP028.011.2 sarvatra vālukākīrṇe deśe sarvaguṇānvite || 11 ||
BRP028.012.1 campakāśokabakulaiḥ karavīraiḥ sapāṭalaiḥ |
BRP028.012.2 punnāgaiḥ karṇikāraiś ca bakulair nāgakesaraiḥ || 12 ||
BRP028.013.1 tagarair dhavabāṇaiś ca atimuktaiḥ sakubjakaiḥ |
BRP028.013.2 mālatīkundapuṣpaiś ca tathānyair mallikādibhiḥ || 13 ||
BRP028.014.1 ketakīvanakhaṇḍaiś ca sarvartukusumojjvalaiḥ |
BRP028.014.2 kadambair lakucaiḥ śālaiḥ panasair devadārubhiḥ || 14 ||
108
BRP028.015.1 saralair mucukundaiś ca candanaiś ca sitetaraiḥ |
BRP028.015.2 aśvatthaiḥ saptaparṇaiś ca āmrair āmrātakais tathā || 15 ||
BRP028.016.1 tālaiḥ pūgaphalaiś caiva nārikeraiḥ kapitthakaiḥ |
BRP028.016.2 anyaiś ca vividhair vṛkṣaiḥ sarvataḥ samalaṅkṛtam || 16 ||
BRP028.017.1 kṣetraṃ tatra raveḥ puṇyam āste jagati viśrutam |
BRP028.017.2 samantād yojanaṃ sāgraṃ bhuktimuktiphalapradam || 17 ||
BRP028.018.1 āste tatra svayaṃ devaḥ sahasrāṃśur divākaraḥ |
BRP028.018.2 koṇāditya iti khyāto bhuktimuktiphalapradaḥ || 18 ||
BRP028.019.1 māghe māsi site pakṣe saptamyāṃ saṃyatendriyaḥ |
BRP028.019.2 kṛtopavāso yatretya snātvā tu makarālaye || 19 ||
BRP028.020.1 kṛtaśauco viśuddhātmā smaran devaṃ divākaram |
BRP028.020.2 sāgare vidhivat snātvā śarvaryante samāhitaḥ || 20 ||
BRP028.021.1 devān ṛṣīn manuṣyāṃś ca pitṝn santarpya ca dvijāḥ |
BRP028.021.2 uttīrya vāsasī dhaute paridhāya sunirmale || 21 ||
BRP028.022.1 ācamya prayato bhūtvā tīre tasya mahodadheḥ |
BRP028.022.2 upaviśyodaye kāle prāṅmukhaḥ savitus tadā || 22 ||
BRP028.023.1 vilikhya padmaṃ medhāvī raktacandanavāriṇā |
BRP028.023.2 aṣṭapattraṃ kesarāḍhyaṃ vartulaṃ cordhvakarṇikam || 23 ||
BRP028.024.1 tilataṇḍulatoyaṃ ca raktacandanasaṃyutam |
BRP028.024.2 raktapuṣpaṃ sadarbhaṃ ca prakṣipet tāmrabhājane || 24 ||
BRP028.025.1 tāmrābhāve 'rkapattrasya puṭe kṛtvā tilādikam |
BRP028.025.2 pidhāya tan muniśreṣṭhāḥ pātraṃ pātreṇa vinyaset || 25 ||
BRP028.026.1 karanyāsāṅgavinyāsaṃ kṛtvāṅgair hṛdayādibhiḥ |
BRP028.026.2 ātmānaṃ bhāskaraṃ dhyātvā samyak śraddhāsamanvitaḥ || 26 ||
BRP028.027.1 madhye cāgnidale dhīmān nairṛte śvasane dale |
BRP028.027.2 kāmārigocare caiva punar madhye ca pūjayet || 27 ||
BRP028.028.1 prabhūtaṃ vimalaṃ sāram ārādhyaṃ paramaṃ sukham |
BRP028.028.2 sampūjya padmam āvāhya gaganāt tatra bhāskaram || 28 ||
BRP028.029.1 karṇikopari saṃsthāpya tato mudrāṃ pradarśayet |
BRP028.029.2 kṛtvā snānādikaṃ sarvaṃ dhyātvā taṃ susamāhitaḥ || 29 ||
BRP028.030.1 sitapadmopari raviṃ tejobimbe vyavasthitam |
BRP028.030.2 piṅgākṣaṃ dvibhujaṃ raktaṃ padmapattrāruṇāmbaram || 30 ||
BRP028.031.1 sarvalakṣaṇasaṃyuktaṃ sarvābharaṇabhūṣitam |
BRP028.031.2 surūpaṃ varadaṃ śāntaṃ prabhāmaṇḍalamaṇḍitam || 31 ||
BRP028.032.1 udyantaṃ bhāskaraṃ dṛṣṭvā sāndrasindūrasannibham |
BRP028.032.2 tatas tat pātram ādāya jānubhyāṃ dharaṇīṃ gataḥ || 32 ||
109
BRP028.033.1 kṛtvā śirasi tat pātram ekacittas tu vāgyataḥ |
BRP028.033.2 tryakṣareṇa tu mantreṇa sūryāyārghyaṃ nivedayet || 33 ||
BRP028.034.1 adīkṣitas tu tasyaiva nāmnaivārghaṃ prayacchati |
BRP028.034.2 śraddhayā bhāvayuktena bhaktigrāhyo ravir yataḥ || 34 ||
BRP028.035.1 agninirṛtivāyvīśamadhyapūrvādidikṣu ca |
BRP028.035.2 hṛc chiraś ca śikhāvarmanetrāṇy astraṃ ca pūjayet || 35 ||
BRP028.036.1 dattvārghyaṃ gandhadhūpaṃ ca dīpaṃ naivedyam eva ca |
BRP028.036.2 japtvā stutvā namas kṛtvā mudrāṃ baddhvā visarjayet || 36 ||
BRP028.037.1 ye vārghyaṃ samprayacchanti sūryāya niyatendriyāḥ |
BRP028.037.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāś ca saṃyatāḥ || 37 ||
BRP028.038.1 bhaktibhāvena satataṃ viśuddhenāntarātmanā |
BRP028.038.2 te bhuktvābhimatān kāmān prāpnuvanti parāṃ gatim || 38 ||
BRP028.039.1 trailokyadīpakaṃ devaṃ bhāskaraṃ gaganecaram |
BRP028.039.2 ye saṃśrayanti manujās te syuḥ sukhasya bhājanam || 39 ||
BRP028.040.1 yāvan na dīyate cārghyaṃ bhāskarāya yathoditam |
BRP028.040.2 tāvan na pūjayed viṣṇuṃ śaṅkaraṃ vā sureśvaram || 40 ||
BRP028.041.1 tasmāt prayatnam āsthāya dadyād arghyaṃ dine dine |
BRP028.041.2 ādityāya śucir bhūtvā puṣpair gandhair manoramaiḥ || 41 ||
BRP028.042.1 evaṃ dadāti yaś cārghyaṃ saptamyāṃ susamāhitaḥ |
BRP028.042.2 ādityāya śuciḥ snātaḥ sa labhed īpsitaṃ phalam || 42 ||
BRP028.043.1 rogād vimucyate rogī vittārthī labhate dhanam |
BRP028.043.2 vidyāṃ prāpnoti vidyārthī sutārthī putravān bhavet || 43 ||
BRP028.044.1 yaṃ yaṃ kāmam abhidhyāyan sūryāyārghyaṃ prayacchati |
BRP028.044.2 tasya tasya phalaṃ samyak prāpnoti puruṣaḥ sudhīḥ || 44 ||
BRP028.045.1 snātvā vai sāgare dattvā sūryāyārghyaṃ praṇamya ca |
BRP028.045.2 naro vā yadi vā nārī sarvakāmaphalaṃ labhet || 45 ||
BRP028.046.1 tataḥ sūryālayaṃ gacchet puṣpam ādāya vāgyataḥ |
BRP028.046.2 praviśya pūjayed bhānuṃ kṛtvā tu triḥ pradakṣiṇam || 46 ||
BRP028.047.1 pūjayet parayā bhaktyā koṇārkaṃ munisattamāḥ |
BRP028.047.2 gandhaiḥ puṣpais tathā dīpair dhūpair naivedyakair api || 47 ||
110
BRP028.048.1 daṇḍavat praṇipātaiś ca jayaśabdais tathā stavaiḥ |
BRP028.048.2 evaṃ sampūjya taṃ devaṃ sahasrāṃśuṃ jagatpatim || 48 ||
BRP028.049.1 daśānām aśvamedhānāṃ phalaṃ prāpnoti mānavaḥ |
BRP028.049.2 sarvapāpavinirmukto yuvā divyavapur naraḥ || 49 ||
BRP028.050.1 saptāvarān sapta parān vaṃśān uddhṛtya bho dvijāḥ |
BRP028.050.2 vimānenārkavarṇena kāmagena suvarcasā || 50 ||
BRP028.051.1 upagīyamāno gandharvaiḥ sūryalokaṃ sa gacchati |
BRP028.051.2 bhuktvā tatra varān bhogān yāvad ābhūtasamplavam || 51 ||
BRP028.052.1 puṇyakṣayād ihāyātaḥ pravare yogināṃ kule |
BRP028.052.2 caturvedo bhaved vipraḥ svadharmanirataḥ śuciḥ || 52 ||
BRP028.053.1 yogaṃ vivasvataḥ prāpya tato mokṣam avāpnuyāt |
BRP028.053.2 caitre māsi site pakṣe yātrāṃ damanabhañjikām || 53 ||
BRP028.054.1 yaḥ karoti naras tatra pūrvoktaṃ sa phalaṃ labhet |
BRP028.054.2 śayanotthāpane bhānoḥ saṅkrāntyāṃ viṣuvāyane || 54 ||
BRP028.055.1 vāre raves tithau caiva parvakāle 'thavā dvijāḥ |
BRP028.055.2 ye tatra yātrāṃ kurvanti śraddhayā saṃyatendriyāḥ || 55 ||
BRP028.056.1 vimānenārkavarṇena sūryalokaṃ vrajanti te |
BRP028.056.2 āste tatra mahādevas tīre nadanadīpateḥ || 56 ||
BRP028.057.1 rāmeśvara iti khyātaḥ sarvakāmaphalapradaḥ |
BRP028.057.2 ye taṃ paśyanti kāmāriṃ snātvā samyaṅ mahodadhau || 57 ||
BRP028.058.1 gandhaiḥ puṣpais tathā dhūpair dīpair naivedyakair varaiḥ |
BRP028.058.2 praṇipātais tathā stotrair gītair vādyair manoharaiḥ || 58 ||
BRP028.059.1 rājasūyaphalaṃ samyag vājimedhaphalaṃ tathā |
BRP028.059.2 prāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ tathā || 59 ||
BRP028.060.1 kāmagena vimānena kiṅkiṇījālamālinā |
BRP028.060.2 upagīyamānā gandharvaiḥ śivalokaṃ vrajanti te || 60 ||
BRP028.061.1 āhūtasamplavaṃ yāvad bhuktvā bhogān manoramān |
BRP028.061.2 puṇyakṣayād ihāgatya cāturvedā bhavanti te || 61 ||
BRP028.062.1 śāṅkaraṃ yogam āsthāya tato mokṣaṃ vrajanti te |
BRP028.062.2 yas tatra savituḥ kṣetre prāṇāṃs tyajati mānavaḥ || 62 ||
BRP028.063.1 sa sūryalokam āsthāya devavan modate divi |
BRP028.063.2 punar mānuṣatāṃ prāpya rājā bhavati dhārmikaḥ || 63 ||
BRP028.064.1 yogaṃ raveḥ samāsādya tato mokṣam avāpnuyāt |
BRP028.064.2 evaṃ mayā muniśreṣṭhāḥ proktaṃ kṣetraṃ sudurlabham || 64 ||
BRP028.065.1 koṇārkasyodadhes tīre bhuktimuktiphalapradaḥ || 65 ||