111

Chapter 29: On worship of the sun

SS 71-73

munaya ūcuḥ:

BRP029.001.1 śruto 'smābhiḥ suraśreṣṭha bhavatā yad udāhṛtam |
BRP029.001.2 bhāskarasya paraṃ kṣetraṃ bhuktimuktiphalapradam || 1 ||
BRP029.002.1 na tṛptim adhigacchāmaḥ śṛṇvantaḥ sukhadāṃ kathām |
BRP029.002.2 tava vaktrodbhavāṃ puṇyām ādityasyāghanāśinīm || 2 ||
BRP029.003.1 ataḥ paraṃ suraśreṣṭha brūhi no vadatāṃ vara |
BRP029.003.2 devapūjāphalaṃ yac ca yac ca dānaphalaṃ prabho || 3 ||
BRP029.004.1 praṇipāte namaskāre tathā caiva pradakṣiṇe |
BRP029.004.2 dīpadhūpapradāne ca sammārjanavidhau ca yat || 4 ||
BRP029.005.1 upavāse ca yat puṇyaṃ yat puṇyaṃ naktabhojane |
BRP029.005.2 arghaś ca kīdṛśaḥ proktaḥ kutra vā sampradīyate || 5 ||
BRP029.006.1 kathaṃ ca kriyate bhaktiḥ kathaṃ devaḥ prasīdati |
BRP029.006.2 etat sarvaṃ suraśreṣṭha śrotum icchāmahe vayam || 6 ||

brahmovāca:

BRP029.007.1 arghyaṃ pūjādikaṃ sarvaṃ bhāskarasya dvijottamāḥ |
BRP029.007.2 bhaktiṃ śraddhāṃ samādhiṃ ca kathyamānaṃ nibodhata || 7 ||
BRP029.008.1 manasā bhāvanā bhaktir iṣṭā śraddhā ca kīrtyate |
BRP029.008.2 dhyānaṃ samādhir ity uktaṃ śṛṇudhvaṃ susamāhitāḥ || 8 ||
BRP029.009.1 tatkathāṃ śrāvayed yas tu tadbhaktān pūjayīta vā |
BRP029.009.2 agniśuśrūṣakaś caiva sa vai bhaktaḥ sanātanaḥ || 9 ||
BRP029.010.1 taccittas tanmanāś caiva devapūjārataḥ sadā |
BRP029.010.2 tatkarmakṛd bhaved yas tu sa vai bhaktaḥ sanātanaḥ || 10 ||
BRP029.011.1 devārthe kriyamāṇāni yaḥ karmāṇy anumanyate |
BRP029.011.2 kīrtanād vā paro viprāḥ sa vai bhaktataro naraḥ || 11 ||
BRP029.012.1 nābhyasūyeta tadbhaktān na nindyāc cānyadevatām |
BRP029.012.2 ādityavratacārī ca sa vai bhaktataro naraḥ || 12 ||
BRP029.013.1 gacchaṃs tiṣṭhan svapañ jighrann unmiṣan nimiṣann api |
BRP029.013.2 yaḥ smared bhāskaraṃ nityaṃ sa vai bhaktataro naraḥ || 13 ||
BRP029.014.1 evaṃvidhā tv iyaṃ bhaktiḥ sadā kāryā vijānatā |
BRP029.014.2 bhaktyā samādhinā caiva stavena manasā tathā || 14 ||
BRP029.015.1 kriyate niyamo yas tu dānaṃ viprāya dīyate |
BRP029.015.2 pratigṛhṇanti taṃ devā manuṣyāḥ pitaras tathā || 15 ||
BRP029.016.1 pattraṃ puṣpaṃ phalaṃ toyaṃ yad bhaktyā samupāhṛtam |
BRP029.016.2 pratigṛhṇanti tad devā nāstikān varjayanti ca || 16 ||