112
BRP029.017.1 bhāvaśuddhiḥ prayoktavyā niyamācārasaṃyutā |
BRP029.017.2 bhāvaśuddhyā kriyate yat tat sarvaṃ saphalaṃ bhavet || 17 ||
BRP029.018.1 stutijapyopahāreṇa pūjayāpi vivasvataḥ |
BRP029.018.2 upavāsena bhaktyā vai sarvapāpaiḥ pramucyate || 18 ||
BRP029.019.1 praṇidhāya śiro bhūmyāṃ namaskāraṃ karoti yaḥ |
BRP029.019.2 tatkṣaṇāt sarvapāpebhyo mucyate nātra saṃśayaḥ || 19 ||
BRP029.020.1 bhaktiyukto naro yo 'sau raveḥ kuryāt pradakṣiṇām |
BRP029.020.2 pradakṣiṇīkṛtā tena saptadvīpā vasundharā || 20 ||
BRP029.021.1 sūryaṃ manasi yaḥ kṛtvā kuryād vyomapradakṣiṇām |
BRP029.021.2 pradakṣiṇīkṛtās tena sarve devā bhavanti hi || 21 ||
BRP029.022.1 ekāhāro naro bhūtvā ṣaṣṭhyāṃ yo 'rcayate ravim |
BRP029.022.2 niyamavratacārī ca bhaved bhaktisamanvitaḥ || 22 ||
BRP029.023.1 saptamyāṃ vā mahābhāgāḥ so 'śvamedhaphalaṃ labhet |
BRP029.023.2 ahorātropavāsena pūjayed yas tu bhāskaram || 23 ||
BRP029.024.1 saptamyām athavā ṣaṣṭhyāṃ sa yāti paramāṃ gatim |
BRP029.024.2 kṛṣṇapakṣasya saptamyāṃ sopavāso jitendriyaḥ || 24 ||
BRP029.025.1 sarvaratnopahāreṇa pūjayed yas tu bhāskaram |
BRP029.025.2 padmaprabheṇa yānena sūryalokaṃ sa gacchati || 25 ||
BRP029.026.1 śuklapakṣasya saptamyām upavāsaparo naraḥ |
BRP029.026.2 sarvaśuklopahāreṇa pūjayed yas tu bhāskaram || 26 ||
BRP029.027.1 sarvapāpavinirmuktaḥ sūryalokaṃ sa gacchati |
BRP029.027.2 arkasampuṭasaṃyuktam udakaṃ prasṛtaṃ pibet || 27 ||
BRP029.028.1 kramavṛddhyā caturviṃśam ekaikaṃ kṣapayet punaḥ |
BRP029.028.2 dvābhyāṃ saṃvatsarābhyāṃ tu samāptaniyamo bhavet || 28 ||
BRP029.029.1 sarvakāmapradā hy eṣā praśastā hy arkasaptamī |
BRP029.029.2 śuklapakṣasya saptamyāṃ yadādityadinaṃ bhavet || 29 ||
BRP029.030.1 saptamī vijayā nāma tatra dattaṃ mahat phalam |
BRP029.030.2 snānaṃ dānaṃ tapo homa upavāsas tathaiva ca || 30 ||
BRP029.031.1 sarvaṃ vijayasaptamyāṃ mahāpātakanāśanam |
BRP029.031.2 ye cādityadine prāpte śrāddhaṃ kurvanti mānavāḥ || 31 ||
BRP029.032.1 yajanti ca mahāśvetaṃ te labhante yathepsitam |
BRP029.032.2 yeṣāṃ dharmyāḥ kriyāḥ sarvāḥ sadaivoddiśya bhāskaram || 32 ||
BRP029.033.1 na kule jāyate teṣāṃ daridro vyādhito 'pi vā |
BRP029.033.2 śvetayā raktayā vāpi pītamṛttikayāpi vā || 33 ||
BRP029.034.1 upalepanakartā tu cintitaṃ labhate phalam |
BRP029.034.2 citrabhānuṃ vicitrais tu kusumaiś ca sugandhibhiḥ || 34 ||
BRP029.035.1 pūjayet sopavāso yaḥ sa kāmān īpsitāṃl labhet |
BRP029.035.2 ghṛtena dīpaṃ prajvālya tilatailena vā punaḥ || 35 ||