113
BRP029.036.1 ādityaṃ pūjayed yas tu cakṣuṣā na sa hīyate |
BRP029.036.2 dīpadātā naro nityaṃ jñānadīpena dīpyate || 36 ||
BRP029.037.1 tilāḥ pavitraṃ tailaṃ vā tilagodānam uttamam |
BRP029.037.2 agnikārye ca dīpe ca mahāpātakanāśanam || 37 ||
BRP029.038.1 dīpaṃ dadāti yo nityaṃ devatāyataneṣu ca |
BRP029.038.2 catuṣpatheṣu rathyāsu rūpavān subhago bhavet || 38 ||
BRP029.039.1 havirbhiḥ prathamaḥ kalpo dvitīyaś cauṣadhīrasaiḥ |
BRP029.039.2 vasāmedosthiniryāsair na tu deyaḥ kathañcana || 39 ||
BRP029.040.1 bhaved ūrdhvagatir dīpo na kadācid adhogatiḥ |
BRP029.040.2 dātā dīpyati cāpy evaṃ na tiryaggatim āpnuyāt || 40 ||
BRP029.041.1 jvalamānaṃ sadā dīpaṃ na haren nāpi nāśayet |
BRP029.041.2 dīpahartā naro bandhaṃ nāśaṃ krodhaṃ tamo vrajet || 41 ||
BRP029.042.1 dīpadātā svargaloke dīpamāleva rājate |
BRP029.042.2 yaḥ samālabhate nityaṃ kuṅkumāgurucandanaiḥ || 42 ||
BRP029.043.1 sampadyate naraḥ pretya dhanena yaśasā śriyā |
BRP029.043.2 raktacandanasammiśrai raktapuṣpaiḥ śucir naraḥ || 43 ||
BRP029.044.1 udaye 'rghyaṃ sadā dattvā siddhiṃ saṃvatsarāl labhet |
BRP029.044.2 udayāt parivarteta yāvad astamane sthitaḥ || 44 ||
BRP029.045.1 japann abhimukhaḥ kiñcin mantraṃ stotram athāpi vā |
BRP029.045.2 ādityavratam etat tu mahāpātakanāśanam || 45 ||
BRP029.046.1 arghyeṇa sahitaṃ caiva sarve sāṅgaṃ pradāpayet |
BRP029.046.2 udaye śraddhayā yuktaḥ sarvapāpaiḥ pramucyate || 46 ||
BRP029.047.1 suvarṇadhenuanaḍvāhavasudhāvastrasaṃyutam |
BRP029.047.2 arghyapradātā labhate saptajanmānugaṃ phalam || 47 ||
BRP029.048.1 agnau toye 'ntarikṣe ca śucau bhūmyāṃ tathaiva ca |
BRP029.048.2 pratimāyāṃ tathā piṇḍyāṃ deyam arghyaṃ prayatnataḥ || 48 ||
BRP029.049.1 nāpasavyaṃ na savyaṃ ca dadyād abhimukhaḥ sadā |
BRP029.049.2 saghṛtaṃ guggulaṃ vāpi raver bhaktisamanvitaḥ || 49 ||
BRP029.050.1 tatkṣaṇāt sarvapāpebhyo mucyate nātra saṃśayaḥ |
BRP029.050.2 śrīvāsaṃ caturasraṃ ca devadāruṃ tathaiva ca || 50 ||
BRP029.051.1 karpūrāgarudhūpāni dattvā vai svargagāminaḥ |
BRP029.051.2 ayane tūttare sūryam athavā dakṣiṇāyane || 51 ||
BRP029.052.1 pūjayitvā viśeṣeṇa sarvapāpaiḥ pramucyate |
BRP029.052.2 viṣuveṣūparāgeṣu ṣaḍaśītimukheṣu ca || 52 ||