12
BRP003.082.1 bahvapatye mahāpatye marīces tu parigrahaḥ |
BRP003.082.2 tayoḥ putrasahasrāṇi ṣaṣṭir dānavanandanāḥ || 82 ||
BRP003.083.1 caturdaśaśatān anyān hiraṇyapuravāsinaḥ |
BRP003.083.2 marīcir janayām āsa mahatā tapasānvitaḥ || 83 ||
BRP003.084.1 paulomāḥ kālakeyāś ca dānavās te mahābalāḥ |
BRP003.084.2 avadhyā devatānāṃ hi hiraṇyapuravāsinaḥ || 84 ||
BRP003.085.1 pitāmahaprasādena ye hatāḥ savyasācinā |
BRP003.085.2 tato 'pare mahāvīryā dānavās tv atidāruṇāḥ || 85 ||
BRP003.086.1 siṃhikāyām athotpannā vipracitteḥ sutās tathā |
BRP003.086.2 daityadānavasaṃyogāj jātās tīvraparākramāḥ || 86 ||
BRP003.087.1 saiṃhikeyā iti khyātās trayodaśa mahābalāḥ |
BRP003.087.2 vaṃśyaḥ śalyaś ca balinau nalaś caiva tathā balaḥ || 87 ||
BRP003.088.1 vātāpir namuciś caiva ilvalaḥ svasṛmas tathā |
BRP003.088.2 añjiko narakaś caiva kālanābhas tathaiva ca || 88 ||
BRP003.089.1 saramānas tathā caiva svarakalpaś ca vīryavān |
BRP003.089.2 ete vai dānavāḥ śreṣṭhā danor vaṃśavivardhanāḥ || 89 ||
BRP003.090.1 teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ |
BRP003.090.2 saṃhrādasya tu daityasya nivātakavacāḥ kule || 90 ||
BRP003.091.1 samutpannāḥ sumahatā tapasā bhāvitātmanaḥ |
BRP003.091.2 tisraḥ koṭyaḥ sutās teṣāṃ maṇivatyāṃ nivāsinaḥ || 91 ||
BRP003.092.1 avadhyās te 'pi devānām arjunena nipātitāḥ |
BRP003.092.2 ṣaṭ sutāḥ sumahābhāgās tāmrāyāḥ parikīrtitāḥ || 92 ||
BRP003.093.1 krauñcī śyenī ca bhāsī ca sugrīvī śucigṛdhrikā |
BRP003.093.2 krauñcī tu janayām āsa ulūkapratyulūkakān || 93 ||
BRP003.094.1 śyenī śyenāṃs tathā bhāsī bhāsān gṛdhrāṃś ca gṛdhry api |
BRP003.094.2 śucir audakān pakṣigaṇān sugrīvī tu dvijottamāḥ || 94 ||
BRP003.095.1 aśvān uṣṭrān gardabhāṃś ca tāmrāvaṃśaḥ prakīrtitaḥ |
BRP003.095.2 vinatāyās tu dvau putrau vikhyātau garuḍāruṇau || 95 ||
BRP003.096.1 garuḍaḥ patatāṃ śreṣṭho dāruṇaḥ svena karmaṇā |
BRP003.096.2 surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām || 96 ||
BRP003.097.1 anekaśirasāṃ viprāḥ khacarāṇāṃ mahātmanām |
BRP003.097.2 kādraveyās tu balinaḥ sahasram amitaujasaḥ || 97 ||
BRP003.098.1 suparṇavaśagā nāgā jajñire naikamastakāḥ |
BRP003.098.2 yeṣāṃ pradhānāḥ satataṃ śeṣavāsukitakṣakāḥ || 98 ||