13
BRP003.099.1 airāvato mahāpadmaḥ kambalāśvatarāv ubhau |
BRP003.099.2 elāpattraś ca śaṅkhaś ca karkoṭakadhanañjayau || 99 ||
BRP003.100.1 mahānīlamahākarṇau dhṛtarāṣṭrabalāhakau |
BRP003.100.2 kuharaḥ puṣpadaṃṣṭraś ca durmukhaḥ sumukhas tathā || 100 ||
BRP003.101.1 śaṅkhaś ca śaṅkhapālaś ca kapilo vāmanas tathā |
BRP003.101.2 nahuṣaḥ śaṅkharomā ca maṇir ity evamādayaḥ || 101 ||
BRP003.102.1 teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ |
BRP003.102.2 caturdaśasahasrāṇi krūrāṇām anilāśinām || 102 ||
BRP003.103.1 gaṇaṃ krodhavaṃśaṃ viprās tasya sarve ca daṃṣṭriṇaḥ |
BRP003.103.2 sthalajāḥ pakṣiṇo 'bjāś ca dharāyāḥ prasavāḥ smṛtāḥ || 103 ||
BRP003.104.1 gās tu vai janayām āsa surabhir mahiṣīs tathā |
BRP003.104.2 irā vṛkṣalatā vallīs tṛṇajātīś ca sarvaśaḥ || 104 ||
BRP003.105.1 khasā tu yakṣarakṣāṃsi munir apsarasas tathā |
BRP003.105.2 ariṣṭā tu mahāsiddhā gandharvān amitaujasaḥ || 105 ||
BRP003.106.1 ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ |
BRP003.106.2 yeṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ || 106 ||
BRP003.107.1 eṣa manvantare viprāḥ sargaḥ svārociṣe smṛtaḥ |
BRP003.107.2 vaivasvate 'timahati vāruṇe vitate kratau || 107 ||
BRP003.108.1 juhvānasya brahmaṇo vai prajāsarga ihocyate |
BRP003.108.2 pūrvaṃ yatra samutpannān brahmarṣīn sapta mānasān || 108 ||
BRP003.109.1 putratve kalpayām āsa svayam eva pitāmahaḥ |
BRP003.109.2 tato virodhe devānāṃ dānavānāṃ ca bho dvijāḥ || 109 ||
BRP003.110.1 ditir vinaṣṭaputrā vai toṣayām āsa kaśyapam |
BRP003.110.2 kaśyapas tu prasannātmā samyag ārādhitas tayā || 110 ||
BRP003.111.1 vareṇa cchandayām āsa sā ca vavre varaṃ tadā |
BRP003.111.2 putram indravadhārthāya samartham amitaujasam || 111 ||
BRP003.112.1 sa ca tasmai varaṃ prādāt prārthitaḥ sumahātapāḥ |
BRP003.112.2 dattvā ca varam atyugro mārīcaḥ samabhāṣata || 112 ||
BRP003.113.1 indraṃ putro nihantā te garbhaṃ vai śaradāṃ śatam |
BRP003.113.2 yadi dhārayase śaucatatparā vratam āsthitā || 113 ||
BRP003.114.1 tathety abhihito bhartā tayā devyā mahātapāḥ |
BRP003.114.2 dhārayām āsa garbhaṃ tu śuciḥ sā munisattamāḥ || 114 ||
BRP003.115.1 tato 'bhyupāgamad dityāṃ garbham ādhāya kaśyapaḥ |
BRP003.115.2 rodhayan vai gaṇaṃ śreṣṭhaṃ devānām amitaujasam || 115 ||
BRP003.116.1 tejaḥ saṃhṛtya durdharṣam avadhyam amarair api |
BRP003.116.2 jagāma parvatāyaiva tapase saṃśitavratā || 116 ||
BRP003.117.1 tasyāś caivāntaraprepsur abhavat pākaśāsanaḥ |
BRP003.117.2 jāte varṣaśate cāsyā dadarśāntaram acyutaḥ || 117 ||