8
BRP003.008.1 devarṣiḥ priyasaṃvādo nāradaḥ prābravīd idam |
BRP003.008.2 nāśāya vacanaṃ teṣāṃ śāpāyaivātmanas tathā || 8 ||
BRP003.009.1 yaṃ kaśyapaḥ sutavaraṃ parameṣṭhī vyajījanat |
BRP003.009.2 dakṣasya vai duhitari dakṣaśāpabhayān muniḥ || 9 ||
BRP003.010.1 pūrvaṃ sa hi samutpanno nāradaḥ parameṣṭhinaḥ |
BRP003.010.2 asiknyām atha vairaṇyāṃ bhūyo devarṣisattamaḥ || 10 ||
BRP003.011.1 taṃ bhūyo janayām āsa piteva munipuṅgavam |
BRP003.011.2 tena dakṣasya vai putrā haryaśvā iti viśrutāḥ || 11 ||
BRP003.012.1 nirmathya nāśitāḥ sarve vidhinā ca na saṃśayaḥ |
BRP003.012.2 tasyodyatas tadā dakṣo nāśāyāmitavikramaḥ || 12 ||
BRP003.013.1 brahmarṣīn purataḥ kṛtvā yācitaḥ parameṣṭhinā |
BRP003.013.2 tato 'bhisandhiś cakre vai dakṣasya parameṣṭhinā || 13 ||
BRP003.014.1 kanyāyāṃ nārado mahyaṃ tava putro bhaved iti |
BRP003.014.2 tato dakṣaḥ sutāṃ prādāt priyāṃ vai parameṣṭhine |
BRP003.014.3 sa tasyāṃ nārado jajñe bhūyaḥ śāpabhayād ṛṣiḥ || 14 ||

munaya ūcuḥ:

BRP003.015.1 kathaṃ praṇāśitāḥ putrā nāradena maharṣiṇā |
BRP003.015.2 prajāpateḥ sūtavarya śrotum icchāma tattvataḥ || 15 ||

lomaharṣaṇa uvāca:

BRP003.016.1 dakṣasya putrā haryaśvā vivardhayiṣavaḥ prajāḥ |
BRP003.016.2 samāgatā mahāvīryā nāradas tān uvāca ha || 16 ||

nārada uvāca:

BRP003.017.1 bāliśā bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ |
BRP003.017.2 pramāṇaṃ sraṣṭukāmā vai prajāḥ prācetasātmajāḥ || 17 ||
BRP003.018.1 antar ūrdhvam adhaś caiva kathaṃ sṛjatha vai prajāḥ |
BRP003.018.2 te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśaḥ || 18 ||
BRP003.019.1 adyāpi na nivartante samudrebhya ivāpagāḥ |
BRP003.019.2 haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ || 19 ||
BRP003.020.1 vairaṇyām atha putrāṇāṃ sahasram asṛjat prabhuḥ |
BRP003.020.2 vivardhayiṣavas te tu śabalāśvās tathā prajāḥ || 20 ||
BRP003.021.1 pūrvoktaṃ vacanaṃ te tu nāradena pracoditāḥ |
BRP003.021.2 anyonyam ūcus te sarve samyag āha mahān ṛṣiḥ || 21 ||
BRP003.022.1 bhrātṝṇāṃ padavīṃ jñātuṃ gantavyaṃ nātra saṃśayaḥ |
BRP003.022.2 jñātvā pramāṇaṃ pṛthvyāś ca sukhaṃ srakṣyāmahe prajāḥ || 22 ||
BRP003.023.1 te 'pi tenaiva mārgeṇa prayātāḥ sarvato diśam |
BRP003.023.2 adyāpi na nivartante samudrebhya ivāpagāḥ || 23 ||
BRP003.024.1 tadā prabhṛti vai bhrātā bhrātur anveṣaṇe dvijāḥ |
BRP003.024.2 prayāto naśyati kṣipraṃ tan na kāryaṃ vipaścitā || 24 ||
BRP003.025.1 tāṃś caiva naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ |
BRP003.025.2 ṣaṣṭiṃ tato 'sṛjat kanyā vairaṇyām iti naḥ śrutam || 25 ||