Chapter 30: The sun as highest deity; his twelve-fold shape; Mitra's instruction to Nārada

SS 73-76

munaya ūcuḥ:

BRP030.001.1 aho devasya māhātmyaṃ śrutam evaṃ jagatpate |
BRP030.001.2 bhāskarasya suraśreṣṭha vadatas teṣu durlabham || 1 ||
BRP030.002.1 bhūyaḥ prabrūhi deveśa yat pṛcchāmo jagatpate |
BRP030.002.2 śrotum icchāmahe brahman paraṃ kautūhalaṃ hi naḥ || 2 ||
BRP030.003.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ |
BRP030.003.2 ya icchen mokṣam āsthātuṃ devatāṃ kāṃ yajeta saḥ || 3 ||
BRP030.004.1 kuto hy asyākṣayaḥ svargaḥ kuto niḥśreyasaṃ param |
BRP030.004.2 svargataś caiva kiṃ kuryād yena na cyavate punaḥ || 4 ||
BRP030.005.1 devānāṃ cātra ko devaḥ pitṝṇāṃ caiva kaḥ pitā |
BRP030.005.2 yasmāt parataraṃ nāsti tan me brūhi sureśvara || 5 ||
BRP030.006.1 kutaḥ sṛṣṭam idaṃ viśvaṃ sarvaṃ sthāvarajaṅgamam |
BRP030.006.2 pralaye ca kam abhyeti tad bhavān vaktum arhati || 6 ||

brahmovāca:

BRP030.007.1 udyann evaiṣa kurute jagad vitimiraṃ karaiḥ |
BRP030.007.2 nātaḥ parataro devaḥ kaścid anyo dvijottamāḥ || 7 ||
115
BRP030.008.1 anādinidhano hy eṣa puruṣaḥ śāśvato 'vyayaḥ |
BRP030.008.2 tāpayaty eṣa trīṃl lokān bhavan raśmibhir ulbaṇaḥ || 8 ||
BRP030.009.1 sarvadevamayo hy eṣa tapatāṃ tapano varaḥ |
BRP030.009.2 sarvasya jagato nāthaḥ sarvasākṣī jagatpatiḥ || 9 ||
BRP030.010.1 saṅkṣipaty eṣa bhūtāni tathā visṛjate punaḥ |
BRP030.010.2 eṣa bhāti tapaty eṣa varṣaty eṣa gabhastibhiḥ || 10 ||
BRP030.011.1 eṣa dhātā vidhātā ca bhūtādir bhūtabhāvanaḥ |
BRP030.011.2 na hy eṣa kṣayam āyāti nityam akṣayamaṇḍalaḥ || 11 ||
BRP030.012.1 pitṝṇāṃ ca pitā hy eṣa devatānāṃ hi devatā |
BRP030.012.2 dhruvaṃ sthānaṃ smṛtaṃ hy etad yasmān na cyavate punaḥ || 12 ||
BRP030.013.1 sargakāle jagat kṛtsnam ādityāt samprasūyate |
BRP030.013.2 pralaye ca tam abhyeti bhāskaraṃ dīptatejasam || 13 ||
BRP030.014.1 yoginaś cāpy asaṅkhyātās tyaktvā gṛhakalevaram |
BRP030.014.2 vāyur bhūtvā viśanty asmiṃs tejorāśau divākare || 14 ||
BRP030.015.1 asya raśmisahasrāṇi śākhā iva vihaṅgamāḥ |
BRP030.015.2 vasanty āśritya munayaḥ saṃsiddhā daivataiḥ saha || 15 ||
BRP030.016.1 gṛhasthā janakādyāś ca rājāno yogadharmiṇaḥ |
BRP030.016.2 vālakhilyādayaś caiva ṛṣayo brahmavādinaḥ || 16 ||
BRP030.017.1 vānaprasthāś ca ye cānye vyāsādyā bhikṣavas tathā |
BRP030.017.2 yogam āsthāya sarve te praviṣṭāḥ sūryamaṇḍalam || 17 ||
BRP030.018.1 śuko vyāsasutaḥ śrīmān yogadharmam avāpya saḥ |
BRP030.018.2 ādityakiraṇān gatvā hy apunarbhāvam āsthitaḥ || 18 ||
BRP030.019.1 śabdamātraśrutimukhā brahmaviṣṇuśivādayaḥ |
BRP030.019.2 pratyakṣo 'yaṃ paro devaḥ sūryas timiranāśanaḥ || 19 ||
BRP030.020.1 tasmād anyatra bhaktir hi na kāryā śubham icchatā |
BRP030.020.2 yasmād dṛṣṭer agamyās te devā viṣṇupurogamāḥ || 20 ||
BRP030.021.1 ato bhavadbhiḥ satatam abhyarcyo bhagavān raviḥ |
BRP030.021.2 sa hi mātā pitā caiva kṛtsnasya jagato guruḥ || 21 ||
BRP030.022.1 anādyo lokanātho 'sau raśmimālī jagatpatiḥ |
BRP030.022.2 mitratve ca sthito yasmāt tapas tepe dvijottamāḥ || 22 ||
BRP030.023.1 anādinidhano brahmā nityaś cākṣaya eva ca |
BRP030.023.2 sṛṣṭvā sasāgarān dvīpān bhuvanāni caturdaśa || 23 ||
BRP030.024.1 lokānāṃ sa hitārthāya sthitaś candrasarittaṭe |
BRP030.024.2 sṛṣṭvā prajāpatīn sarvān sṛṣṭvā ca vividhāḥ prajāḥ || 24 ||
BRP030.025.1 tataḥ śatasahasrāṃśur avyaktaś ca punaḥ svayam |
BRP030.025.2 kṛtvā dvādaśadhātmānam ādityam upapadyate || 25 ||
116
BRP030.026.1 indro dhātātha parjanyas tvaṣṭā pūṣāryamā bhagaḥ |
BRP030.026.2 vivasvān viṣṇur aṃśaś ca varuṇo mitra eva ca || 26 ||
BRP030.027.1 ābhir dvādaśabhis tena sūryeṇa paramātmanā |
BRP030.027.2 kṛtsnaṃ jagad idaṃ vyāptaṃ mūrtibhiś ca dvijottamāḥ || 27 ||
BRP030.028.1 tasya yā prathamā mūrtir ādityasyendrasañjñitā |
BRP030.028.2 sthitā sā devarājatve devānāṃ ripunāśinī || 28 ||
BRP030.029.1 dvitīyā tasya yā mūrtir nāmnā dhāteti kīrtitā |
BRP030.029.2 sthitā prajāpatitvena vividhāḥ sṛjate prajāḥ || 29 ||
BRP030.030.1 tṛtīyārkasya yā mūrtiḥ parjanya iti viśrutā |
BRP030.030.2 megheṣv eva sthitā sā tu varṣate ca gabhastibhiḥ || 30 ||
BRP030.031.1 caturthī tasya yā mūrtir nāmnā tvaṣṭeti viśrutā |
BRP030.031.2 sthitā vanaspatau sā tu oṣadhīṣu ca sarvataḥ || 31 ||
BRP030.032.1 pañcamī tasya yā mūrtir nāmnā pūṣeti viśrutā |
BRP030.032.2 anne vyavasthitā sā tu prajāṃ puṣṇāti nityaśaḥ || 32 ||
BRP030.033.1 mūrtiḥ ṣaṣṭhī raver yā tu aryamā iti viśrutā |
BRP030.033.2 vāyoḥ saṃsaraṇā sā tu deveṣv eva samāśritā || 33 ||
BRP030.034.1 bhānor yā saptamī mūrtir nāmnā bhageti viśrutā |
BRP030.034.2 bhūyiṣv avasthitā sā tu śarīreṣu ca dehinām || 34 ||
BRP030.035.1 mūrtir yā tv aṣṭamī tasya vivasvān iti viśrutā |
BRP030.035.2 agnau pratiṣṭhitā sā tu pacaty annaṃ śarīriṇām || 35 ||
BRP030.036.1 navamī citrabhānor yā mūrtir viṣṇuś ca nāmataḥ |
BRP030.036.2 prādurbhavati sā nityaṃ devānām arisūdanī || 36 ||
BRP030.037.1 daśamī tasya yā mūrtir aṃśumān iti viśrutā |
BRP030.037.2 vāyau pratiṣṭhitā sā tu prahlādayati vai prajāḥ || 37 ||
BRP030.038.1 mūrtis tv ekādaśī bhānor nāmnā varuṇasañjñitā |
BRP030.038.2 jaleṣv avasthitā sā tu prajāṃ puṣṇāti nityaśaḥ || 38 ||
BRP030.039.1 mūrtir yā dvādaśī bhānor nāmnā mitreti sañjñitā |
BRP030.039.2 lokānāṃ sā hitārthāya sthitā candrasarittaṭe || 39 ||
BRP030.040.1 vāyubhakṣas tapas tepe sthitvā maitreṇa cakṣuṣā |
BRP030.040.2 anugṛhṇan sadā bhaktān varair nānāvidhais tu saḥ || 40 ||
BRP030.041.1 evaṃ sā jagatāṃ mūrtir hitā vihitā purā |
BRP030.041.2 tatra mitraḥ sthito yasmāt tasmān mitraṃ paraṃ smṛtam || 41 ||
117
BRP030.042.1 ābhir dvādaśabhis tena savitrā paramātmanā |
BRP030.042.2 kṛtsnaṃ jagad idaṃ vyāptaṃ mūrtibhiś ca dvijottamāḥ || 42 ||
BRP030.043.1 tasmād dhyeyo namasyaś ca dvādaśasthāsu mūrtiṣu |
BRP030.043.2 bhaktimadbhir narair nityaṃ tadgatenāntarātmanā || 43 ||
BRP030.044.1 ity evaṃ dvādaśādityān namaskṛtvā tu mānavaḥ |
BRP030.044.2 nityaṃ śrutvā paṭhitvā ca sūryaloke mahīyate || 44 ||

munaya ūcuḥ:

BRP030.045.1 yadi tāvad ayaṃ sūryaś cādidevaḥ sanātanaḥ |
BRP030.045.2 tataḥ kasmāt tapas tepe varepsuḥ prākṛto yathā || 45 ||

brahmovāca:

BRP030.046.1 etad vaḥ sampravakṣyāmi paraṃ guhyaṃ vibhāvasoḥ |
BRP030.046.2 pṛṣṭaṃ mitreṇa yat pūrvaṃ nāradāya mahātmane || 46 ||
BRP030.047.1 prāṅ mayoktās tu yuṣmabhyaṃ raver dvādaśa mūrtayaḥ |
BRP030.047.2 mitraś ca varuṇaś cobhau tāsāṃ tapasi saṃsthitau || 47 ||
BRP030.048.1 abbhakṣo varuṇas tāsāṃ tasthau paścimasāgare |
BRP030.048.2 mitro mitravane cāsmin vāyubhakṣo 'bhavat tadā || 48 ||
BRP030.049.1 atha merugireḥ śṛṅgāt pracyuto gandhamādanāt |
BRP030.049.2 nāradas tu mahāyogī sarvāṃl lokāṃś caran vaśī || 49 ||
BRP030.050.1 ājagāmātha tatraiva yatra mitro 'carat tapaḥ |
BRP030.050.2 taṃ dṛṣṭvā tu tapasyantaṃ tasya kautūhalaṃ hy abhūt || 50 ||
BRP030.051.1 yo 'kṣayaś cāvyayaś caiva vyaktāvyaktaḥ sanātanaḥ |
BRP030.051.2 dhṛtam ekātmakaṃ yena trailokyaṃ sumahātmanā || 51 ||
BRP030.052.1 yaḥ pitā sarvadevānāṃ parāṇām api yaḥ paraḥ |
BRP030.052.2 ayajad devatāḥ kās tu pitṝn vā kān asau yajet |
BRP030.052.3 iti sañcintya manasā taṃ devaṃ nārado 'bravīt || 52 ||

nārada uvāca:

BRP030.053.1 vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase |
BRP030.053.2 tvam ajaḥ śāśvato dhātā tvaṃ nidhānam anuttamam || 53 ||
BRP030.054.1 bhūtaṃ bhavyaṃ bhavac caiva tvayi sarvaṃ pratiṣṭhitam |
BRP030.054.2 catvāraś cāśramā deva gṛhasthādyās tathaiva hi || 54 ||
BRP030.055.1 yajanti tvām aharahas tvāṃ mūrtitvaṃ samāśritam |
BRP030.055.2 pitā mātā ca sarvasya daivataṃ tvaṃ hi śāśvatam || 55 ||
BRP030.056.1 yajase pitaraṃ kaṃ tvaṃ devaṃ vāpi na vidmahe || 56 ||

mitra uvāca:

BRP030.057.1 avācyam etad vaktavyaṃ paraṃ guhyaṃ sanātanam |
BRP030.057.2 tvayi bhaktimati brahman pravakṣyāmi yathātatham || 57 ||
BRP030.058.1 yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam |
BRP030.058.2 indriyair indriyārthaiś ca sarvabhūtair vivarjitam || 58 ||
118
BRP030.059.1 sa hy antarātmā bhūtānāṃ kṣetrajñaś caiva kathyate |
BRP030.059.2 triguṇād vyatirikto 'sau puruṣaś caiva kalpitaḥ || 59 ||
BRP030.060.1 hiraṇyagarbho bhagavān saiva buddhir iti smṛtaḥ |
BRP030.060.2 mahān iti ca yogeṣu pradhānam iti kathyate || 60 ||
BRP030.061.1 sāṅkhye ca kathyate yoge nāmabhir bahudhātmakaḥ |
BRP030.061.2 sa ca trirūpo viśvātmā śarvo 'kṣara iti smṛtaḥ || 61 ||
BRP030.062.1 dhṛtam ekātmakaṃ tena trailokyam idam ātmanā |
BRP030.062.2 aśarīraḥ śarīreṣu sarveṣu nivasaty asau || 62 ||
BRP030.063.1 vasann api śarīreṣu na sa lipyeta karmabhiḥ |
BRP030.063.2 mamāntarātmā tava ca ye cānye dehasaṃsthitāḥ || 63 ||
BRP030.064.1 sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacit kvacit |
BRP030.064.2 saguṇo nirguṇo viśvo jñānagamyo hy asau smṛtaḥ || 64 ||
BRP030.065.1 sarvataḥpāṇipādāntaḥ sarvatokṣiśiromukhaḥ |
BRP030.065.2 sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhati || 65 ||
BRP030.066.1 viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ |
BRP030.066.2 ekaś carati vai kṣetre svairacārī yathāsukham || 66 ||
BRP030.067.1 kṣetrāṇīha śarīrāṇi teṣāṃ caiva yathāsukham |
BRP030.067.2 tāni vetti sa yogātmā tataḥ kṣetrajña ucyate || 67 ||
BRP030.068.1 avyakte ca pure śete puruṣas tena cocyate |
BRP030.068.2 viśvaṃ bahuvidhaṃ jñeyaṃ sa ca sarvatra ucyate || 68 ||
BRP030.069.1 tasmāt sa bahurūpatvād viśvarūpa iti smṛtaḥ |
BRP030.069.2 tasyaikasya mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ || 69 ||
BRP030.070.1 mahāpuruṣaśabdaṃ hi bibharty ekaḥ sanātanaḥ |
BRP030.070.2 sa tu vidhikriyāyattaḥ sṛjaty ātmānam ātmanā || 70 ||
BRP030.071.1 śatadhā sahasradhā caiva tathā śatasahasradhā |
BRP030.071.2 koṭiśaś ca karoty eṣa pratyagātmānam ātmanā || 71 ||
BRP030.072.1 ākāśāt patitaṃ toyaṃ yāti svādvantaraṃ yathā |
BRP030.072.2 bhūme rasaviśeṣeṇa tathā guṇarasāt tu saḥ || 72 ||
BRP030.073.1 eka eva yathā vāyur deheṣv eva hi pañcadhā |
BRP030.073.2 ekatvaṃ ca pṛthaktvaṃ ca tathā tasya na saṃśayaḥ || 73 ||
BRP030.074.1 sthānāntaraviśeṣāc ca yathāgnir labhate parām |
BRP030.074.2 sañjñāṃ tathā mune so 'yaṃ brahmādiṣu tathāpnuyāt || 74 ||
BRP030.075.1 yathā dīpasahasrāṇi dīpa ekaḥ prasūyate |
BRP030.075.2 tathā rūpasahasrāṇi sa ekaḥ samprasūyate || 75 ||
BRP030.076.1 yadā sa budhyaty ātmānaṃ tadā bhavati kevalaḥ |
BRP030.076.2 ekatvapralaye cāsya bahutvaṃ ca pravartate || 76 ||
BRP030.077.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam |
BRP030.077.2 akṣayaś cāprameyaś ca sarvagaś ca sa ucyate || 77 ||
119
BRP030.078.1 tasmād avyaktam utpannaṃ triguṇaṃ dvijasattamāḥ |
BRP030.078.2 avyaktāvyaktabhāvasthā yā sā prakṛtir ucyate || 78 ||
BRP030.079.1 tāṃ yoniṃ brahmaṇo viddhi yo 'sau sadasadātmakaḥ |
BRP030.079.2 loke ca pūjyate yo 'sau daive pitrye ca karmaṇi || 79 ||
BRP030.080.1 nāsti tasmāt paro hy anyaḥ pitā devo 'pi vā dvijāḥ |
BRP030.080.2 ātmanā sa tu vijñeyas tatas taṃ pūjayāmy aham || 80 ||
BRP030.081.1 svargeṣv api hi ye kecit taṃ namasyanti dehinaḥ |
BRP030.081.2 tena gacchanti devarṣe tenoddiṣṭaphalāṃ gatim || 81 ||
BRP030.082.1 taṃ devāḥ svāśramasthāś ca nānāmūrtisamāśritāḥ |
BRP030.082.2 bhaktyā sampūjayanty ādyaṃ gatiś caiṣāṃ dadāti saḥ || 82 ||
BRP030.083.1 sa hi sarvagataś caiva nirguṇaś caiva kathyate |
BRP030.083.2 evaṃ matvā yathājñānaṃ pūjayāmi divākaram || 83 ||
BRP030.084.1 ye ca tadbhāvitā loka ekatattvaṃ samāśritāḥ |
BRP030.084.2 etad apy adhikaṃ teṣāṃ yad ekaṃ praviśanty uta || 84 ||
BRP030.085.1 iti guhyasamuddeśas tava nārada kīrtitaḥ |
BRP030.085.2 asmadbhaktyāpi devarṣe tvayāpi paramaṃ smṛtam || 85 ||
BRP030.086.1 surair vā munibhir vāpi purāṇair varadaṃ smṛtam |
BRP030.086.2 sarve ca paramātmānaṃ pūjayanti divākaram || 86 ||

brahmovāca:

BRP030.087.1 evam etat purākhyātaṃ nāradāya tu bhānunā |
BRP030.087.2 mayāpi ca samākhyātā kathā bhānor dvijottamāḥ || 87 ||
BRP030.088.1 idam ākhyānam ākhyeyaṃ mayākhyātaṃ dvijottamāḥ |
BRP030.088.2 na hy anādityabhaktāya idaṃ deyaṃ kadācana || 88 ||
BRP030.089.1 yaś caitac chrāvayen nityaṃ yaś caiva śṛṇuyān naraḥ |
BRP030.089.2 sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ || 89 ||
BRP030.090.1 mucyetārtas tathā rogāc chrutvemām āditaḥ kathām |
BRP030.090.2 jijñāsur labhate jñānaṃ gatim iṣṭāṃ tathaiva ca || 90 ||
BRP030.091.1 kṣaṇena labhate 'dhvānam idaṃ yaḥ paṭhate mune |
BRP030.091.2 yo yaṃ kāmayate kāmaṃ sa taṃ prāpnoty asaṃśayam || 91 ||
BRP030.092.1 tasmād bhavadbhiḥ satataṃ smartavyo bhagavān raviḥ |
BRP030.092.2 sa ca dhātā vidhātā ca sarvasya jagataḥ prabhuḥ || 92 ||