114
BRP029.053.1 pūjayitvā viśeṣeṇa sarvapāpaiḥ pramucyate |
BRP029.053.2 evaṃ velāsu sarvāsu sarvakālaṃ ca mānavaḥ || 53 ||
BRP029.054.1 bhaktyā pūjayate yo 'rkaṃ so 'rkaloke mahīyate |
BRP029.054.2 kṛsaraiḥ pāyasaiḥ pūpaiḥ phalamūlaghṛtaudanaiḥ || 54 ||
BRP029.055.1 baliṃ kṛtvā tu sūryāya sarvān kāmān avāpnuyāt |
BRP029.055.2 ghṛtena tarpaṇaṃ kṛtvā sarvasiddho bhaven naraḥ || 55 ||
BRP029.056.1 kṣīreṇa tarpaṇaṃ kṛtvā manas tāpair na yujyate |
BRP029.056.2 dadhnā tu tarpaṇaṃ kṛtvā kāryasiddhiṃ labhen naraḥ || 56 ||
BRP029.057.1 snānārtham āhared yas tu jalaṃ bhānoḥ samāhitaḥ |
BRP029.057.2 tīrtheṣu śucitāpannaḥ sa yāti paramāṃ gatim || 57 ||
BRP029.058.1 chattraṃ dhvajaṃ vitānaṃ vā patākāṃ cāmarāṇi ca |
BRP029.058.2 śraddhayā bhānave dattvā gatim iṣṭām avāpnuyāt || 58 ||
BRP029.059.1 yad yad dravyaṃ naro bhaktyā ādityāya prayacchati |
BRP029.059.2 tat tasya śatasāhasram utpādayati bhāskaraḥ || 59 ||
BRP029.060.1 mānasaṃ vācikaṃ vāpi kāyajaṃ yac ca duṣkṛtam |
BRP029.060.2 sarvaṃ sūryaprasādena tad aśeṣaṃ vyapohati || 60 ||
BRP029.061.1 ekāhenāpi yad bhānoḥ pūjāyāḥ prāpyate phalam |
BRP029.061.2 yathoktadakṣiṇair viprair na tat kratuśatair api || 61 ||

Chapter 30: The sun as highest deity; his twelve-fold shape; Mitra's instruction to Nārada

SS 73-76

munaya ūcuḥ:

BRP030.001.1 aho devasya māhātmyaṃ śrutam evaṃ jagatpate |
BRP030.001.2 bhāskarasya suraśreṣṭha vadatas teṣu durlabham || 1 ||
BRP030.002.1 bhūyaḥ prabrūhi deveśa yat pṛcchāmo jagatpate |
BRP030.002.2 śrotum icchāmahe brahman paraṃ kautūhalaṃ hi naḥ || 2 ||
BRP030.003.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ |
BRP030.003.2 ya icchen mokṣam āsthātuṃ devatāṃ kāṃ yajeta saḥ || 3 ||
BRP030.004.1 kuto hy asyākṣayaḥ svargaḥ kuto niḥśreyasaṃ param |
BRP030.004.2 svargataś caiva kiṃ kuryād yena na cyavate punaḥ || 4 ||
BRP030.005.1 devānāṃ cātra ko devaḥ pitṝṇāṃ caiva kaḥ pitā |
BRP030.005.2 yasmāt parataraṃ nāsti tan me brūhi sureśvara || 5 ||
BRP030.006.1 kutaḥ sṛṣṭam idaṃ viśvaṃ sarvaṃ sthāvarajaṅgamam |
BRP030.006.2 pralaye ca kam abhyeti tad bhavān vaktum arhati || 6 ||

brahmovāca:

BRP030.007.1 udyann evaiṣa kurute jagad vitimiraṃ karaiḥ |
BRP030.007.2 nātaḥ parataro devaḥ kaścid anyo dvijottamāḥ || 7 ||