120

Chapter 31: Various aspects of the sun; the 12 Ādityas; the 21 names of the sun

SS 76-77

brahmovāca:

BRP031.001.1 ādityamūlam akhilaṃ trailokyaṃ munisattamāḥ |
BRP031.001.2 bhavaty asmāj jagat sarvaṃ sadevāsuramānuṣam || 1 ||
BRP031.002.1 rudropendramahendrāṇāṃ viprendratridivaukasām |
BRP031.002.2 mahādyutimatāṃ caiva tejo 'yaṃ sārvalaukikam || 2 ||
BRP031.003.1 sarvātmā sarvalokeśo devadevaḥ prajāpatiḥ |
BRP031.003.2 sūrya eva trilokasya mūlaṃ paramadaivatam || 3 ||
BRP031.004.1 agnau prāstāhutiḥ samyag ādityam upatiṣṭhate |
BRP031.004.2 ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ || 4 ||
BRP031.005.1 sūryāt prasūyate sarvaṃ tatra caiva pralīyate |
BRP031.005.2 bhāvābhāvau hi lokānām ādityān niḥsṛtau purā || 5 ||
BRP031.006.1 etat tu dhyānināṃ dhyānaṃ mokṣaś cāpy eṣa mokṣiṇām |
BRP031.006.2 tatra gacchanti nirvāṇaṃ jāyante 'smāt punaḥ punaḥ || 6 ||
BRP031.007.1 kṣaṇā muhūrtā divasā niśā pakṣāś ca nityaśaḥ |
BRP031.007.2 māsāḥ saṃvatsarāś caiva ṛtavaś ca yugāni ca || 7 ||
BRP031.008.1 athādityād ṛte hy eṣāṃ kālasaṅkhyā na vidyate |
BRP031.008.2 kālād ṛte na niyamo nāgnau viharaṇakriyā || 8 ||
BRP031.009.1 ṛtūnām avibhāgaś tataḥ puṣpaphalaṃ kutaḥ |
BRP031.009.2 kuto vai sasyaniṣpattis tṛṇauṣadhigaṇaḥ kutaḥ || 9 ||
BRP031.010.1 abhāvo vyavahārāṇāṃ jantūnāṃ divi ceha ca |
BRP031.010.2 jagatprabhāvād viśate bhāskarād vāritaskarāt || 10 ||
BRP031.011.1 nāvṛṣṭyā tapate sūryo nāvṛṣṭyā pariśuṣyati |
BRP031.011.2 nāvṛṣṭyā paridhiṃ dhatte vāriṇā dīpyate raviḥ || 11 ||
BRP031.012.1 vasante kapilaḥ sūryo grīṣme kāñcanasannibhaḥ |
BRP031.012.2 śveto varṣāsu varṇena pāṇḍuḥ śaradi bhāskaraḥ || 12 ||
BRP031.013.1 hemante tāmravarṇābhaḥ śiśire lohito raviḥ |
BRP031.013.2 iti varṇāḥ samākhyātāḥ sūryasya ṛtusambhavāḥ || 13 ||
BRP031.014.1 ṛtusvabhāvavarṇaiś ca sūryaḥ kṣemasubhikṣakṛt |
BRP031.014.2 athādityasya nāmāni sāmānyāni dvijottamāḥ || 14 ||
BRP031.015.1 dvādaśaiva pṛthaktvena tāni vakṣyāmy aśeṣataḥ |
BRP031.015.2 ādityaḥ savitā sūryo mihiro 'rkaḥ prabhākaraḥ || 15 ||
BRP031.016.1 mārtaṇḍo bhāskaro bhānuś citrabhānur divākaraḥ |
BRP031.016.2 ravir dvādaśabhis teṣāṃ jñeyaḥ sāmānyanāmabhiḥ || 16 ||
BRP031.017.1 viṣṇur dhātā bhagaḥ pūṣā mitrendrau varuṇo 'ryamā |
BRP031.017.2 vivasvān aṃśumāṃs tvaṣṭā parjanyo dvādaśaḥ smṛtaḥ || 17 ||
BRP031.018.1 ity ete dvādaśādityāḥ pṛthaktvena vyavasthitāḥ |
BRP031.018.2 uttiṣṭhanti sadā hy ete māsair dvādaśabhiḥ kramāt || 18 ||
BRP031.019.1 viṣṇus tapati caitre tu vaiśākhe cāryamā tathā |
BRP031.019.2 vivasvāñ jyeṣṭhamāse tu āṣāḍhe cāṃśumān smṛtaḥ || 19 ||