121
BRP031.020.1 parjanyaḥ śrāvaṇe māsi varuṇaḥ prauṣṭhasañjñake |
BRP031.020.2 indra āśvayuje māsi dhātā tapati kārttike || 20 ||
BRP031.021.1 mārgaśīrṣe tathā mitraḥ pauṣe pūṣā divākaraḥ |
BRP031.021.2 māghe bhagas tu vijñeyas tvaṣṭā tapati phālgune || 21 ||
BRP031.022.1 śatair dvādaśabhir viṣṇū raśmibhir dīpyate sadā |
BRP031.022.2 dīpyate gosahasreṇa śataiś ca tribhir aryamā || 22 ||
BRP031.023.1 dviḥsaptakair vivasvāṃs tu aṃśumān pañcabhis tribhiḥ |
BRP031.023.2 vivasvān iva parjanyo varuṇaś cāryamā tathā || 23 ||
BRP031.024.1 mitravad bhagavāṃs tvaṣṭā sahasreṇa śatena ca |
BRP031.024.2 indras tu dviguṇaiḥ ṣaḍbhir dhātaikādaśabhiḥ śataiḥ || 24 ||
BRP031.025.1 sahasreṇa tu mitro vai pūṣā tu navabhiḥ śataiḥ |
BRP031.025.2 uttaropakrame 'rkasya vardhante raśmayas tathā || 25 ||
BRP031.026.1 dakṣiṇopakrame bhūyo hrasante sūryaraśmayaḥ |
BRP031.026.2 evaṃ raśmisahasraṃ tu sūryalokād anugraham || 26 ||
BRP031.027.1 evaṃ nāmnāṃ caturviṃśad eka eṣāṃ prakīrtitaḥ |
BRP031.027.2 vistareṇa sahasraṃ tu punar anyat prakīrtitam || 27 ||

munaya ūcuḥ:

BRP031.028.1 ye tannāmasahasreṇa stuvanty arkaṃ prajāpate |
BRP031.028.2 teṣāṃ bhavati kiṃ puṇyaṃ gatiś ca parameśvara || 28 ||

brahmovāca:

BRP031.029.1 śṛṇudhvaṃ muniśārdūlāḥ sārabhūtaṃ sanātanam |
BRP031.029.2 alaṃ nāmasahasreṇa paṭhann evaṃ stavaṃ śubham || 29 ||
BRP031.030.1 yāni nāmāni guhyāni pavitrāṇi śubhāni ca |
BRP031.030.2 tāni vaḥ kīrtayiṣyāmi śṛṇudhvaṃ bhāskarasya vai || 30 ||
BRP031.031.1 vikartano vivasvāṃś ca mārtaṇḍo bhāskaro raviḥ |
BRP031.031.2 lokaprakāśakaḥ śrīmāṃl lokacakṣur maheśvaraḥ || 31 ||
BRP031.032.1 lokasākṣī trilokeśaḥ kartā hartā tamisrahā |
BRP031.032.2 tapanas tāpanaś caiva śuciḥ saptāśvavāhanaḥ || 32 ||
BRP031.033.1 gabhastihasto brahmā ca sarvadevanamaskṛtaḥ |
BRP031.033.2 ekaviṃśati ity eṣa stava iṣṭaḥ sadā raveḥ || 33 ||
BRP031.034.1 śarīrārogyadaś caiva dhanavṛddhiyaśaskaraḥ |
BRP031.034.2 stavarāja iti khyātas triṣu lokeṣu viśrutaḥ || 34 ||
BRP031.035.1 ya etena dvijaśreṣṭhā dvisandhye 'stamanodaye |
BRP031.035.2 stauti sūryaṃ śucir bhūtvā sarvapāpaiḥ pramucyate || 35 ||
BRP031.036.1 mānasaṃ vācikaṃ vāpi dehajaṃ karmajaṃ tathā |
BRP031.036.2 ekajapyena tat sarvaṃ naśyaty arkasya sannidhau || 36 ||
BRP031.037.1 ekajapyaś ca homaś ca sandhyopāsanam eva ca |
BRP031.037.2 dhūpamantrārghyamantraś ca balimantras tathaiva ca || 37 ||