127
BRP032.081.1 viśvakarmā tv anujñātaḥ śākadvīpe vivasvatā |
BRP032.081.2 bhramim āropya tattejaḥśātanāyopacakrame || 81 ||
BRP032.082.1 bhramatāśeṣajagatāṃ nābhibhūtena bhāsvatā |
BRP032.082.2 samudrādrivanopetā tv āruroha mahī nabhaḥ || 82 ||
BRP032.083.1 gaganaṃ cākhilaṃ viprāḥ sacandragrahatārakam |
BRP032.083.2 adhogataṃ mahābhāgā babhūvākṣiptam ākulam || 83 ||
BRP032.084.1 vikṣiptasalilāḥ sarve babhūvuś ca tathārṇavāḥ |
BRP032.084.2 vyabhidyanta mahāśailāḥ śīrṇasānunibandhanāḥ || 84 ||
BRP032.085.1 dhruvādhārāṇy aśeṣāṇi dhiṣṇyāni munisattamāḥ |
BRP032.085.2 truṭyadraśminibandhīni bandhanāni adho yayuḥ || 85 ||
BRP032.086.1 vegabhramaṇasampātavāyukṣiptāḥ sahasraśaḥ |
BRP032.086.2 vyaśīryanta mahāmeghā ghorārāvavirāviṇaḥ || 86 ||
BRP032.087.1 bhāsvadbhramaṇavibhrāntabhūmyākāśarasātalam |
BRP032.087.2 jagad ākulam atyarthaṃ tadāsīn munisattamāḥ || 87 ||
BRP032.088.1 trailokyam ākulaṃ vīkṣya bhramamāṇaṃ surarṣayaḥ |
BRP032.088.2 devāś ca brahmaṇā sārdhaṃ bhāsvantam abhituṣṭuvuḥ || 88 ||
BRP032.089.1 ādidevo 'si devānāṃ jātas tvaṃ bhūtaye bhuvaḥ |
BRP032.089.2 sargasthityantakāleṣu tridhā bhedena tiṣṭhasi || 89 ||
BRP032.090.1 svasti te 'stu jagannātha gharmavarṣadivākara |
BRP032.090.2 indrādayas tadā devā likhyamānam athāstuvan || 90 ||
BRP032.091.1 jaya deva jagatsvāmiñ jayāśeṣajagatpate |
BRP032.091.2 ṛṣayaś ca tataḥ sapta vasiṣṭhātripurogamāḥ || 91 ||
BRP032.092.1 tuṣṭuvur vividhaiḥ stotraiḥ svasti svastītivādinaḥ |
BRP032.092.2 vedoktibhir athāgryābhir vālakhilyāś ca tuṣṭuvuḥ || 92 ||
BRP032.093.1 agnir ādyāś ca bhāsvantaṃ likhyamānaṃ mudā yutāḥ |
BRP032.093.2 tvaṃ nātha mokṣiṇāṃ mokṣo dhyeyas tvaṃ dhyānināṃ paraḥ || 93 ||
BRP032.094.1 tvaṃ gatiḥ sarvabhūtānāṃ karmakāṇḍavivartinām |
BRP032.094.2 sampūjyas tvaṃ tu deveśa śaṃ no 'stu jagatāṃ pate || 94 ||
BRP032.095.1 śaṃ no 'stu dvipade nityaṃ śaṃ naś cāstu catuṣpade |
BRP032.095.2 tato vidyādharagaṇā yakṣarākṣasapannagāḥ || 95 ||
BRP032.096.1 kṛtāñjalipuṭāḥ sarve śirobhiḥ praṇatā ravim |
BRP032.096.2 ūcus te vividhā vāco manaḥśrotrasukhāvahāḥ || 96 ||
BRP032.097.1 sahyaṃ bhavatu tejas te bhūtānāṃ bhūtabhāvana |
BRP032.097.2 tato hāhāhūhūś caiva nāradas tumburus tathā || 97 ||
BRP032.098.1 upagāyitum ārabdhā gāndharvakuśalā ravim |
BRP032.098.2 ṣaḍjamadhyamagāndhāragānatrayaviśāradāḥ || 98 ||
BRP032.099.1 mūrchanābhiś ca tālaiś ca samprayogaiḥ sukhapradam |
BRP032.099.2 viśvācī ca ghṛtācī ca urvaśy atha tilottamāḥ || 99 ||
BRP032.100.1 menakā sahajanyā ca rambhā cāpsarasāṃ varā |
BRP032.100.2 nanṛtur jagatām īśe likhyamāne vibhāvasau || 100 ||