128
BRP032.101.1 bhāvahāvavilāsādyān kurvatyo 'bhinayān bahūn |
BRP032.101.2 prāvādyanta tatas tatra vīṇā veṇvādijharjharāḥ || 101 ||
BRP032.102.1 paṇavāḥ puṣkarāś caiva mṛdaṅgāḥ paṭahānakāḥ |
BRP032.102.2 devadundubhayaḥ śaṅkhāḥ śataśo 'tha sahasraśaḥ || 102 ||
BRP032.103.1 gāyadbhiś caiva nṛtyadbhir gandharvair apsarogaṇaiḥ |
BRP032.103.2 tūryavāditraghoṣaiś ca sarvaṃ kolāhalīkṛtam || 103 ||
BRP032.104.1 tataḥ kṛtāñjalipuṭā bhaktinamrātmamūrtayaḥ |
BRP032.104.2 likhyamānaṃ sahasrāṃśuṃ praṇemuḥ sarvadevatāḥ || 104 ||
BRP032.105.1 tataḥ kolāhale tasmin sarvadevasamāgame |
BRP032.105.2 tejasaḥ śātanaṃ cakre viśvakarmā śanaiḥ śanaiḥ || 105 ||
BRP032.106.1 ājānulikhitaś cāsau nipuṇaṃ viśvakarmaṇā |
BRP032.106.2 nābhyanandat tu likhanaṃ tatas tenāvatāritaḥ || 106 ||
BRP032.107.1 na tu nirbhartsitaṃ rūpaṃ tejaso hananena tu |
BRP032.107.2 kāntāt kāntataraṃ rūpam adhikaṃ śuśubhe tataḥ || 107 ||
BRP032.108.1 iti himajalagharmakālahetor |
BRP032.108.2 harakamalāsanaviṣṇusaṃstutasya |
BRP032.108.3 tadupari likhanaṃ niśamya bhānor |
BRP032.108.4 vrajati divākaralokam āyuṣo 'nte || 108 ||
BRP032.109.1 evaṃ janma raveḥ pūrvaṃ babhūva munisattamāḥ |
BRP032.109.2 rūpaṃ ca paramaṃ tasya mayā samparikīrtitam || 109 ||

Chapter 33: On the origin of the sun; the 108 names of the sun

SS 80-81

munaya ūcuḥ:

BRP033.001.1 bhūyo 'pi kathayāsmākaṃ kathāṃ sūryasamāśritām |
BRP033.001.2 na tṛptim adhigacchāmaḥ śṛṇvantas tāṃ kathāṃ śubhām || 1 ||
BRP033.002.1 yo 'yaṃ dīpto mahātejā vahnirāśisamaprabhaḥ |
BRP033.002.2 etad veditum icchāmaḥ prabhāvo 'sya kutaḥ prabho || 2 ||

brahmovāca:

BRP033.003.1 tamobhūteṣu lokeṣu naṣṭe sthāvarajaṅgame |
BRP033.003.2 prakṛter guṇahetus tu pūrvaṃ buddhir ajāyata || 3 ||
BRP033.004.1 ahaṅkāras tato jāto mahābhūtapravartakaḥ |
BRP033.004.2 vāyvagnir āpaḥ khaṃ bhūmis tatas tv aṇḍam ajāyata || 4 ||
BRP033.005.1 tasminn aṇḍe tv ime lokāḥ sapta caiva pratiṣṭhitāḥ |
BRP033.005.2 pṛthivī saptabhir dvīpaiḥ samudraiś caiva saptabhiḥ || 5 ||
BRP033.006.1 tatraivāvasthito hy āsīd ahaṃ viṣṇur maheśvaraḥ |
BRP033.006.2 vimūḍhās tāmasāḥ sarve pradhyāyanti tam īśvaram || 6 ||
BRP033.007.1 tato vai sumahātejāḥ prādurbhūtas tamonudaḥ |
BRP033.007.2 dhyānayogena cāsmābhir vijñātaḥ savitā tadā || 7 ||