129
BRP033.008.1 jñātvā ca paramātmānaṃ sarva eva pṛthak pṛthak |
BRP033.008.2 divyābhiḥ stutibhir devaḥ stuto 'smābhis tadeśvaraḥ || 8 ||
BRP033.009.1 ādidevo 'si devānām aiśvaryāc ca tvam īśvaraḥ |
BRP033.009.2 ādikartāsi bhūtānāṃ devadevo divākaraḥ || 9 ||
BRP033.010.1 jīvanaḥ sarvabhūtānāṃ devagandharvarakṣasām |
BRP033.010.2 munikinnarasiddhānāṃ tathaivoragapakṣiṇām || 10 ||
BRP033.011.1 tvaṃ brahmā tvaṃ mahādevas tvaṃ viṣṇus tvaṃ prajāpatiḥ |
BRP033.011.2 vāyur indraś ca somaś ca vivasvān varuṇas tathā || 11 ||
BRP033.012.1 tvaṃ kālaḥ sṛṣṭikartā ca hartā bhartā tathā prabhuḥ |
BRP033.012.2 saritaḥ sāgarāḥ śailā vidyudindradhanūṃṣi ca || 12 ||
BRP033.013.1 pralayaḥ prabhavaś caiva vyaktāvyaktaḥ sanātanaḥ |
BRP033.013.2 īśvarāt parato vidyā vidyāyāḥ parataḥ śivaḥ || 13 ||
BRP033.014.1 śivāt parataro devas tvam eva parameśvaraḥ |
BRP033.014.2 sarvataḥpāṇipādāntaḥ sarvatokṣiśiromukhaḥ || 14 ||
BRP033.015.1 sahasrāṃśuḥ sahasrāsyaḥ sahasracaraṇekṣaṇaḥ |
BRP033.015.2 bhūtādir bhūr bhuvaḥ svaś ca mahaḥ satyaṃ tapo janaḥ || 15 ||
BRP033.016.1 pradīptaṃ dīpanaṃ divyaṃ sarvalokaprakāśakam |
BRP033.016.2 durnirīkṣaṃ surendrāṇāṃ yad rūpaṃ tasya te namaḥ || 16 ||
BRP033.017.1 surasiddhagaṇair juṣṭaṃ bhṛgvatripulahādibhiḥ |
BRP033.017.2 stutaṃ paramam avyaktaṃ yad rūpaṃ tasya te namaḥ || 17 ||
BRP033.018.1 vedyaṃ vedavidāṃ nityaṃ sarvajñānasamanvitam |
BRP033.018.2 sarvadevātidevasya yad rūpaṃ tasya te namaḥ || 18 ||
BRP033.019.1 viśvakṛd viśvabhūtaṃ ca vaiśvānarasurārcitam |
BRP033.019.2 viśvasthitam acintyaṃ ca yad rūpaṃ tasya te namaḥ || 19 ||
BRP033.020.1 paraṃ yajñāt paraṃ vedāt paraṃ lokāt paraṃ divaḥ |
BRP033.020.2 paramātmety abhikhyātaṃ yad rūpaṃ tasya te namaḥ || 20 ||
BRP033.021.1 avijñeyam anālakṣyam adhyānagatam avyayam |
BRP033.021.2 anādinidhanaṃ caiva yad rūpaṃ tasya te namaḥ || 21 ||
BRP033.022.1 namo namaḥ kāraṇakāraṇāya |
BRP033.022.2 namo namaḥ pāpavimocanāya |
BRP033.022.3 namo namas te ditijārdanāya |
BRP033.022.4 namo namo rogavimocanāya || 22 ||
BRP033.023.1 namo namaḥ sarvavarapradāya |
BRP033.023.2 namo namaḥ sarvasukhapradāya |
BRP033.023.3 namo namaḥ sarvadhanapradāya |
BRP033.023.4 namo namaḥ sarvamatipradāya || 23 ||
BRP033.024.1 stutaḥ sa bhagavān evaṃ taijasaṃ rūpam āsthitaḥ |
BRP033.024.2 uvāca vācā kalyāṇyā ko varo vaḥ pradīyatām || 24 ||

devā ūcuḥ:

BRP033.025.1 tavātitaijasaṃ rūpaṃ na kaścit soḍhum utsahet |
BRP033.025.2 sahanīyaṃ tad bhavatu hitāya jagataḥ prabho || 25 ||