130
BRP033.026.1 evam astv iti so 'py uktvā bhagavān ādikṛt prabhuḥ |
BRP033.026.2 lokānāṃ kāryasiddhyarthaṃ gharmavarṣahimapradaḥ || 26 ||
BRP033.027.1 tataḥ sāṅkhyāś ca yogāś ca ye cānye mokṣakāṅkṣiṇaḥ |
BRP033.027.2 dhyāyanti dhyāyino devaṃ hṛdayasthaṃ divākaram || 27 ||
BRP033.028.1 sarvalakṣaṇahīno 'pi yukto vā sarvapātakaiḥ |
BRP033.028.2 sarvaṃ ca tarate pāpaṃ devam arkaṃ samāśritaḥ || 28 ||
BRP033.029.1 agnihotraṃ ca vedāś ca yajñāś ca bahudakṣiṇāḥ |
BRP033.029.2 bhānor bhaktinamaskārakalāṃ nārhanti ṣoḍaśīm || 29 ||
BRP033.030.1 tīrthānāṃ paramaṃ tīrthaṃ maṅgalānāṃ ca maṅgalam |
BRP033.030.2 pavitraṃ ca pavitrāṇāṃ prapadyante divākaram || 30 ||
BRP033.031.1 śakrādyaiḥ saṃstutaṃ devaṃ ye namasyanti bhāskaram |
BRP033.031.2 sarvakilbiṣanirmuktāḥ sūryalokaṃ vrajanti te || 31 ||

munaya ūcuḥ:

BRP033.032.1 cirāt prabhṛti no brahmañ śrotum icchā pravartate |
BRP033.032.2 nāmnām aṣṭaśataṃ brūhi yat tvayoktaṃ purā raveḥ || 32 ||

brahmovāca:

BRP033.033.1 aṣṭottaraśataṃ nāmnāṃ śṛṇudhvaṃ gadato mama |
BRP033.033.2 bhāskarasya paraṃ guhyaṃ svargamokṣapradaṃ dvijāḥ || 33 ||
BRP033.034.1 oṃ sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ |
BRP033.034.2 gabhastimān ajaḥ kālo mṛtyur dhātā prabhākaraḥ || 34 ||
BRP033.035.1 pṛthivy āpaś ca tejaś ca khaṃ vāyuś ca parāyaṇam |
BRP033.035.2 somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca || 35 ||
BRP033.036.1 indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ |
BRP033.036.2 brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ || 36 ||
BRP033.037.1 vaidyuto jāṭharaś cāgnir aindhanas tejasāṃ patiḥ |
BRP033.037.2 dharmadhvajo vedakartā vedāṅgo vedavāhanaḥ || 37 ||
BRP033.038.1 kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ |
BRP033.038.2 kalākāṣṭhāmuhūrtāś ca kṣapā yāmās tathā kṣaṇāḥ || 38 ||
BRP033.039.1 saṃvatsarakaro 'śvatthaḥ kālacakro vibhāvasuḥ |
BRP033.039.2 puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ || 39 ||
BRP033.040.1 kālādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ |
BRP033.040.2 varuṇaḥ sāgaro 'ṃśaś ca jīmūto jivano 'rihā || 40 ||
BRP033.041.1 bhūtāśrayo bhūtapatiḥ sarvalokanamaskṛtaḥ |
BRP033.041.2 sraṣṭā saṃvartako vahniḥ sarvasyādir alolupaḥ || 41 ||
BRP033.042.1 anantaḥ kapilo bhānuḥ kāmadaḥ sarvatomukhaḥ |
BRP033.042.2 jayo viśālo varadaḥ sarvabhūtaniṣevitaḥ || 42 ||
BRP033.043.1 manaḥ suparṇo bhūtādiḥ śīghragaḥ prāṇadhāraṇaḥ |
BRP033.043.2 dhanvantarir dhūmaketur ādidevo 'diteḥ sutaḥ || 43 ||