131
BRP033.044.1 dvādaśātmā ravir dakṣaḥ pitā mātā pitāmahaḥ |
BRP033.044.2 svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam || 44 ||
BRP033.045.1 dehakartā praśāntātmā viśvātmā viśvatomukhaḥ |
BRP033.045.2 carācarātmā sūkṣmātmā maitreyaḥ karuṇānvitaḥ || 45 ||
BRP033.046.1 etad vai kīrtanīyasya sūryasyāmitatejasaḥ |
BRP033.046.2 nāmnām aṣṭaśataṃ ramyaṃ mayā proktaṃ dvijottamāḥ || 46 ||
BRP033.047.1 suragaṇapitṛyakṣasevitaṃ hy |
BRP033.047.2 asuraniśākarasiddhavanditam |
BRP033.047.3 varakanakahutāśanaprabhaṃ |
BRP033.047.4 praṇipatito 'smi hitāya bhāskaram || 47 ||
BRP033.048.1 sūryodaye yaḥ susamāhitaḥ paṭhet |
BRP033.048.2 sa putradārān dhanaratnasañcayān |
BRP033.048.3 labheta jātismaratāṃ naraḥ sa tu |
BRP033.048.4 smṛtiṃ ca medhāṃ ca sa vindate parām || 48 ||
BRP033.049.1 imaṃ stavaṃ devavarasya yo naraḥ |
BRP033.049.2 prakīrtayec chuddhamanāḥ samāhitaḥ |
BRP033.049.3 vimucyate śokadavāgnisāgarāl |
BRP033.049.4 labheta kāmān manasā yathepsitān || 49 ||

Chapter 34: Story of Satī; the birth of Umā

SS 81-83

brahmovāca:

BRP034.001.1 yo 'sau sarvagato devas tripurāris trilocanaḥ |
BRP034.001.2 umāpriyakaro rudraś candrārdhakṛtaśekharaḥ || 1 ||
BRP034.002.1 vidrāvya vibudhān sarvān siddhavidyādharān ṛṣīn |
BRP034.002.2 gandharvayakṣanāgāṃś ca tathānyāṃś ca samāgatān || 2 ||
BRP034.003.1 jaghāna pūrvaṃ dakṣasya yajato dharaṇītale |
BRP034.003.2 yajñaṃ samṛddhaṃ ratnāḍhyaṃ sarvasambhārasambhṛtam || 3 ||
BRP034.004.1 yasya pratāpasantrastāḥ śakrādyās tridivaukasaḥ |
BRP034.004.2 śāntiṃ na lebhire viprāḥ kailāsaṃ śaraṇaṃ gatāḥ || 4 ||
BRP034.005.1 sa āste tatra varadaḥ śūlapāṇir vṛṣadhvajaḥ |
BRP034.005.2 pinākapāṇir bhagavān dakṣayajñavināśanaḥ || 5 ||
BRP034.006.1 mahādevo 'kale deśe kṛttivāsā vṛṣadhvajaḥ |
BRP034.006.2 ekāmrake muniśreṣṭhāḥ sarvakāmaprado haraḥ || 6 ||

munaya ūcuḥ:

BRP034.007.1 kimarthaṃ sa bhavo devaḥ sarvabhūtahite rataḥ |
BRP034.007.2 jaghāna yajñaṃ dakṣasya devaiḥ sarvair alaṅkṛtam || 7 ||
BRP034.008.1 na hy alpaṃ kāraṇaṃ tatra prabho manyāmahe vayam |
BRP034.008.2 śrotum icchāmahe brūhi paraṃ kautūhalaṃ hi naḥ || 8 ||