134
BRP034.041.1 atha devī satī yat te prāpte vaivasvate 'ntare |
BRP034.041.2 menāyāṃ tām umāṃ devīṃ janayām āsa śailarāṭ || 41 ||
BRP034.042.1 sā tu devī satī pūrvam āsīt paścād umābhavat |
BRP034.042.2 sahavratā bhavasyaiṣā naitayā mucyate bhavaḥ || 42 ||
BRP034.043.1 yāvad icchati saṃsthānaṃ prabhur manvantareṣv iha |
BRP034.043.2 mārīcaṃ kaśyapaṃ devī yathāditir anuvratā || 43 ||
BRP034.044.1 sārdhaṃ nārāyaṇaṃ śrīs tu maghavantaṃ śacī yathā |
BRP034.044.2 viṣṇuṃ kīrtir uṣā sūryaṃ vasiṣṭhaṃ cāpy arundhatī || 44 ||
BRP034.045.1 naitāṃs tu vijahaty etā bhartṝn devyaḥ kathañcana |
BRP034.045.2 evaṃ prācetaso dakṣo jajñe vai cākṣuṣe 'ntare || 45 ||
BRP034.046.1 prācīnabarhiṣaḥ pautraḥ putraś cāpi pracetasām |
BRP034.046.2 daśabhyas tu pracetobhyo māriṣāyāṃ punar nṛpa || 46 ||
BRP034.047.1 jajñe rudrābhiśāpena dvitīyam iti naḥ śrutam |
BRP034.047.2 bhṛgvādayas tu te sarve jajñire vai maharṣayaḥ || 47 ||
BRP034.048.1 ādye tretāyuge pūrvaṃ manor vaivasvatasya ha |
BRP034.048.2 devasya mahato yajñe vāruṇīṃ bibhratas tanum || 48 ||
BRP034.049.1 ity eṣo 'nuśayo hy āsīt tayor jātyantare gataḥ |
BRP034.049.2 prajāpateś ca dakṣasya tryambakasya ca dhīmataḥ || 49 ||
BRP034.050.1 tasmān nānuśayaḥ kāryo vareṣv iha kadācana |
BRP034.050.2 jātyantaragatasyāpi bhāvitasya śubhāśubhaiḥ |
BRP034.050.3 jantor na bhūtaye khyātis tan na kāryaṃ vijānatā || 50 ||

munaya ūcuḥ:

BRP034.051.1 kathaṃ roṣeṇa sā pūrvaṃ dakṣasya duhitā satī |
BRP034.051.2 tyaktvā dehaṃ punar jātā girirājagṛhe prabho || 51 ||
BRP034.052.1 dehāntare kathaṃ tasyāḥ pūrvadeho babhūva ha |
BRP034.052.2 bhavena saha saṃyogaḥ saṃvādaś ca tayoḥ katham || 52 ||
BRP034.053.1 svayaṃvaraḥ kathaṃ vṛttas tasmin mahati janmani |
BRP034.053.2 vivāhaś ca jagannātha sarvāścaryasamanvitaḥ || 53 ||
BRP034.054.1 tat sarvaṃ vistarād brahman vaktum arhasi sāmpratam |
BRP034.054.2 śrotum icchāmahe puṇyāṃ kathāṃ cātimanoharām || 54 ||

brahmovāca:

BRP034.055.1 śṛṇudhvaṃ muniśārdūlāḥ kathāṃ pāpapraṇāśinīm |
BRP034.055.2 umāśaṅkarayoḥ puṇyāṃ sarvakāmaphalapradām || 55 ||
BRP034.056.1 kadācit svagṛhāt prāptaṃ kaśyapaṃ dvipadāṃ varam |
BRP034.056.2 apṛcchad dhimavān vṛttaṃ loke khyātikaraṃ hitam || 56 ||
BRP034.057.1 kenākṣayāś ca lokāḥ syuḥ khyātiś ca paramā mune |
BRP034.057.2 tathaiva cārcanīyatvaṃ satsu tat kathayasva me || 57 ||