132

brahmovāca:

BRP034.009.1 dakṣasyāsann aṣṭa kanyā yāś caivaṃ patisaṅgatāḥ |
BRP034.009.2 svebhyo gṛhebhyaś cānīya tāḥ pitābhyarcayad gṛhe || 9 ||
BRP034.010.1 tatas tv abhyarcitā viprā nyavasaṃs tāḥ pitur gṛhe |
BRP034.010.2 tāsāṃ jyeṣṭhā satī nāma patnī yā tryambakasya vai || 10 ||
BRP034.011.1 nājuhāvātmajāṃ tāṃ vai dakṣo rudram abhidviṣan |
BRP034.011.2 akarot sannatiṃ dakṣe na ca kāñcin maheśvaraḥ || 11 ||
BRP034.012.1 jāmātā śvaśure tasmin svabhāvāt tejasi sthitaḥ |
BRP034.012.2 tato jñātvā satī sarvās tās tu prāptāḥ pitur gṛham || 12 ||
BRP034.013.1 jagāma sāpy anāhūtā satī tu svapitur gṛham |
BRP034.013.2 tābhyo hīnāṃ pitā cakre satyāḥ pūjām asammatām |
BRP034.013.3 tato 'bravīt sā pitaraṃ devī krodhasamākulā || 13 ||

saty uvāca:

BRP034.014.1 yavīyasībhyaḥ śreṣṭhāhaṃ kiṃ na pūjasi māṃ prabho |
BRP034.014.2 asatkṛtām avasthāṃ yaḥ kṛtavān asi garhitām |
BRP034.014.3 ahaṃ jyeṣṭhā variṣṭhā ca māṃ tvaṃ satkartum arhasi || 14 ||

brahmovāca:

BRP034.015.1 evam ukto 'bravīd enāṃ dakṣaḥ saṃraktalocanaḥ || 15 ||

dakṣa uvāca:

BRP034.016.1 tvattaḥ śreṣṭhā variṣṭhāś ca pūjyā bālāḥ sutā mama |
BRP034.016.2 tāsāṃ ye caiva bhartāras te me bahumatāḥ sati || 16 ||
BRP034.017.1 brahmiṣṭhāś ca vratasthāś ca mahāyogāḥ sudhārmikāḥ |
BRP034.017.2 guṇaiś caivādhikāḥ ślāghyāḥ sarve te tryambakāt sati || 17 ||
BRP034.018.1 vasiṣṭho 'triḥ pulastyaś ca aṅgirāḥ pulahaḥ kratuḥ |
BRP034.018.2 bhṛgur marīciś ca tathā śreṣṭhā jāmātaro mama || 18 ||
BRP034.019.1 taiś cāpi spardhate śarvaḥ sarve te caiva taṃ prati |
BRP034.019.2 tena tvāṃ na bubhūṣāmi pratikūlo hi me bhavaḥ || 19 ||
BRP034.020.1 ity uktavāṃs tadā dakṣaḥ sampramūḍhena cetasā |
BRP034.020.2 śāpārtham ātmanaś caiva yenoktā vai maharṣayaḥ |
BRP034.020.3 tathoktā pitaraṃ sā vai kruddhā devī tam abravīt || 20 ||

saty uvāca:

BRP034.021.1 vāṅmanaḥkarmabhir yasmād aduṣṭāṃ māṃ vigarhasi |
BRP034.021.2 tasmāt tyajāmy ahaṃ deham imaṃ tāta tavātmajam || 21 ||

brahmovāca:

BRP034.022.1 tatas tenāpamānena satī duḥkhād amarṣitā |
BRP034.022.2 abravīd vacanaṃ devī namaskṛtya svayambhuve || 22 ||

saty uvāca:

BRP034.023.1 yenāham apadehā vai punar dehena bhāsvatā |
BRP034.023.2 tatrāpy aham asammūḍhā sambhūtā dhārmikī punaḥ |
BRP034.023.3 gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ || 23 ||