133

brahmovāca:

BRP034.024.1 tatraivātha samāsīnā ruṣṭātmānaṃ samādadhe |
BRP034.024.2 dhārayām āsa cāgneyīṃ dhāraṇām ātmanātmani || 24 ||
BRP034.025.1 tataḥ svātmānam utthāpya vāyunā samudīritaḥ |
BRP034.025.2 sarvāṅgebhyo viniḥsṛtya vahnir bhasma cakāra tām || 25 ||
BRP034.026.1 tad upaśrutya nidhanaṃ satyā devyāḥ sa śūladhṛk |
BRP034.026.2 saṃvādaṃ ca tayor buddhvā yāthātathyena śaṅkaraḥ |
BRP034.026.3 dakṣasya ca vināśāya cukopa bhagavān prabhuḥ || 26 ||

śrīśaṅkara uvāca:

BRP034.027.1 yasmād avamatā dakṣa sahasaivāgatā satī |
BRP034.027.2 praśastāś cetarāḥ sarvās tvatsutā bhartṛbhiḥ saha || 27 ||
BRP034.028.1 tasmād vaivasvate prāpte punar ete maharṣayaḥ |
BRP034.028.2 utpatsyanti dvitīye vai tava yajñe hy ayonijāḥ || 28 ||
BRP034.029.1 hute vai brahmaṇaḥ sattre cākṣuṣasyāntare manoḥ |
BRP034.029.2 abhivyāhṛtya saptarṣīn dakṣaṃ so 'bhyaśapat punaḥ || 29 ||
BRP034.030.1 bhavitā mānuṣo rājā cākṣuṣasyāntare manoḥ |
BRP034.030.2 prācīnabarhiṣaḥ pautraḥ putraś cāpi pracetasaḥ || 30 ||
BRP034.031.1 dakṣa ity eva nāmnā tvaṃ māriṣāyāṃ janiṣyasi |
BRP034.031.2 kanyāyāṃ śākhināṃ caiva prāpte vai cākṣuṣāntare || 31 ||
BRP034.032.1 ahaṃ tatrāpi te vighnam ācariṣyāmi durmate |
BRP034.032.2 dharmakāmārthayukteṣu karmasv iha punaḥ punaḥ || 32 ||
BRP034.033.1 tato vai vyāhṛto dakṣo rudraṃ so 'bhyaśapat punaḥ || 33 ||

dakṣa uvāca:

BRP034.034.1 yasmāt tvaṃ matkṛte krūra ṛṣīn vyāhṛtavān asi |
BRP034.034.2 tasmāt sārdhaṃ surair yajñe na tvāṃ yakṣyanti vai dvijāḥ || 34 ||
BRP034.035.1 kṛtvāhutiṃ tava krūra apaḥ spṛśanti karmasu |
BRP034.035.2 ihaiva vatsyase loke divaṃ hitvāyugakṣayāt |
BRP034.035.3 tato devais tu te sārdhaṃ na tu pūjā bhaviṣyati || 35 ||

rudra uvāca:

BRP034.036.1 cāturvarṇyaṃ tu devānāṃ te cāpy ekatra bhuñjate |
BRP034.036.2 na bhokṣye sahitas tais tu tato bhokṣyāmy ahaṃ pṛthak || 36 ||
BRP034.037.1 sarveṣāṃ caiva lokānām ādir bhūrloka ucyate |
BRP034.037.2 tam ahaṃ dhārayāmy ekaḥ svecchayā na tavājñayā || 37 ||
BRP034.038.1 tasmin dhṛte sarvalokāḥ sarve tiṣṭhanti śāśvatāḥ |
BRP034.038.2 tasmād ahaṃ vasāmīha satataṃ na tavājñayā || 38 ||

brahmovāca:

BRP034.039.1 tato 'bhivyāhṛto dakṣo rudreṇāmitatejasā |
BRP034.039.2 svāyambhuvīṃ tanuṃ tyaktvā utpanno mānuṣeṣv iha || 39 ||
BRP034.040.1 yadā gṛhapatir dakṣo yajñānām īśvaraḥ prabhuḥ |
BRP034.040.2 samasteneha yajñena so 'yajad daivataiḥ saha || 40 ||