137
BRP034.093.1 tasyāś ca śaṅkhalikhitau smṛtau putrāv ayonijau |
BRP034.093.2 umā tu yā mayā tubhyaṃ kīrtitā varavarṇinī || 93 ||
BRP034.094.1 atha tasyās tapoyogāt trailokyam akhilaṃ tadā |
BRP034.094.2 pradhūpitam ihālakṣya vacas tām aham abravam || 94 ||
BRP034.095.1 devi kiṃ tapasā lokāṃs tāpayiṣyasi śobhane |
BRP034.095.2 tvayā sṛṣṭam idaṃ sarvaṃ mā kṛtvā tad vināśaya || 95 ||
BRP034.096.1 tvaṃ hi dhārayase lokān imān sarvān svatejasā |
BRP034.096.2 brūhi kiṃ te jaganmātaḥ prārthitaṃ sampratīha naḥ || 96 ||

devy uvāca:

BRP034.097.1 yadarthaṃ tapaso hy asya caraṇaṃ me pitāmaha |
BRP034.097.2 tvam eva tad vijānīṣe tataḥ pṛcchasi kiṃ punaḥ || 97 ||

brahmovāca:

BRP034.098.1 tatas tām abravaṃ cāhaṃ yadarthaṃ tapyase śubhe |
BRP034.098.2 sa tvāṃ svayam upāgamya ihaiva varayiṣyati || 98 ||
BRP034.099.1 śarva eva patiḥ śreṣṭhaḥ sarvalokeśvareśvaraḥ |
BRP034.099.2 vayaṃ sadaiva yasyeme vaśyā vai kiṅkarāḥ śubhe || 99 ||
BRP034.100.1 sa devadevaḥ parameśvaraḥ svayaṃ |
BRP034.100.2 svayambhur āyāsyati devi te 'ntikam |
BRP034.100.3 udārarūpo vikṛtādirūpaḥ |
BRP034.100.4 samānarūpo 'pi na yasya kasyacit || 100 ||
BRP034.101.1 maheśvaraḥ parvatalokavāsī |
BRP034.101.2 carācareśaḥ prathamo 'prameyaḥ |
BRP034.101.3 vinendunā hīndrasamānavarcasā |
BRP034.101.4 vibhīṣaṇaṃ rūpam ivāsthito yaḥ || 101 ||

Chapter 35: Umā and Rudra: her devotion to Rudra; Śiva as a child and the crocodile

SS 84-85

brahmovāca:

BRP035.001.1 tatas tām abruvan devās tadā gatvā tu sundarīm |
BRP035.001.2 devi śīghreṇa kālena dhūrjaṭir nīlalohitaḥ || 1 ||
BRP035.002.1 sa bhartā tava deveśo bhavitā mā tapaḥ kṛthāḥ |
BRP035.002.2 tataḥ pradakṣiṇīkṛtya devā viprā gireḥ sutām || 2 ||
BRP035.003.1 jagmuś cādarśanaṃ tasyāḥ sā cāpi virarāma ha |
BRP035.003.2 sā devī sūktam ity evam uktvā svasyāśrame śubhe || 3 ||
BRP035.004.1 dvāri jātam aśokaṃ ca samupāśritya cāsthitā |
BRP035.004.2 athāgāc candratilakas tridaśārtiharo haraḥ || 4 ||
BRP035.005.1 vikṛtaṃ rūpam āsthāya hrasvo bāhuka eva ca |
BRP035.005.2 vibhagnanāsiko bhūtvā kubjaḥ keśāntapiṅgalaḥ || 5 ||
BRP035.006.1 uvāca vikṛtāsyaś ca devi tvāṃ varayāmy aham |
BRP035.006.2 athomā yogasaṃsiddhā jñātvā śaṅkaram āgatam || 6 ||