142
BRP036.007.1 athaivam āghoṣitamātra eva |
BRP036.007.2 svayaṃvare tatra nagendraputryāḥ |
BRP036.007.3 devādayaḥ sarvajagannivāsāḥ |
BRP036.007.4 samāyayus tatra gṛhītaveśāḥ || 7 ||
BRP036.008.1 praphullapadmāsanasanniviṣṭaḥ |
BRP036.008.2 siddhair vṛto yogibhir aprameyaiḥ |
BRP036.008.3 vijñāpitas tena mahīdhrarājñā |
BRP036.008.4 āgatas tadāhaṃ tridivair upetaḥ || 8 ||
BRP036.009.1 akṣṇāṃ sahasraṃ surarāṭ sa bibhrad |
BRP036.009.2 divyāṅgahārasragudārarūpaḥ |
BRP036.009.3 airāvataṃ sarvagajendramukhyaṃ |
BRP036.009.4 sravanmadāsārakṛtapravāham || 9 ||
BRP036.010.1 āruhya sarvāmararāṭ sa vajraṃ |
BRP036.010.2 bibhrat samāgāt purataḥ surāṇām |
BRP036.010.3 tejaḥprabhāvādhikatulyarūpī |
BRP036.010.4 prodbhāsayan sarvadiśo vivasvān || 10 ||
BRP036.011.1 haimaṃ vimānaṃ savalatpatākam |
BRP036.011.2 ārūḍha āgāt tvaritaṃ javena |
BRP036.011.3 maṇipradīptojjvalakuṇḍalaś ca |
BRP036.011.4 vahnyarkatejaḥpratime vimāne || 11 ||
BRP036.012.1 samabhyagāt kaśyapasūnur eka |
BRP036.012.2 ādityamadhyād bhaganāmadhārī |
BRP036.012.3/ pīnāṅgayaṣṭiḥ sukṛtāṅgahāra BRP036.012.4 tejobalājñāsadṛśaprabhāvaḥ || 12 ||
BRP036.013.1 daṇḍaṃ samāgṛhya kṛtānta āgād |
BRP036.013.2 āruhya bhīmaṃ mahiṣaṃ javena |
BRP036.013.3 mahāmahīdhrocchrayapīnagātraḥ |
BRP036.013.4 svarṇādiratnāñcitacāruveśaḥ || 13 ||
BRP036.014.1 samīraṇaḥ sarvajagadvibhartā |
BRP036.014.2 vimānam āruhya samabhyagād dhi |
BRP036.014.3 santāpayan sarvasurāsureśāṃs |
BRP036.014.4 tejodhikas tejasi sanniviṣṭaḥ || 14 ||
BRP036.015.1 vahniḥ samabhyetya surendramadhye |
BRP036.015.2 jvalan pratasthau varaveśadhārī |
BRP036.015.3 nānāmaṇiprajvalitāṅgayaṣṭir |
BRP036.015.4 jagadvaraṃ divyavimānam agryam || 15 ||
BRP036.016.1 āruhya sarvadraviṇādhipeśaḥ |
BRP036.016.2 sa rājarājas tvarito 'bhyagāc ca |
BRP036.016.3 āpyāyayan sarvasurāsureśān |
BRP036.016.4 kāntyā ca veśena ca cārurūpaḥ || 16 ||
BRP036.017.1 jvalan mahāratnavicitrarūpaṃ |
BRP036.017.2 vimānam āruhya śaśī samāyāt |