152
BRP037.017.1 namaḥ pitre 'tha sāṅkhyāya viśvedevāya vai namaḥ |
BRP037.017.2 namaḥ śarvāya ugrāya śivāya varadāya ca || 17 ||
BRP037.018.1 namo bhīmāya senānye paśūnāṃ pataye namaḥ |
BRP037.018.2 śucaye vairihānāya sadyojātāya vai namaḥ || 18 ||
BRP037.019.1 mahādevāya citrāya vicitrāya ca vai namaḥ |
BRP037.019.2 pradhānāyāprameyāya kāryāya kāraṇāya ca || 19 ||
BRP037.020.1 puruṣāya namas te 'stu puruṣecchākarāya ca |
BRP037.020.2 namaḥ puruṣasaṃyogapradhānaguṇakāriṇe || 20 ||
BRP037.021.1 pravartakāya prakṛteḥ puruṣasya ca sarvaśaḥ |
BRP037.021.2 kṛtākṛtasya satkartre phalasaṃyogadāya ca || 21 ||
BRP037.022.1 kālajñāya ca sarveṣāṃ namo niyamakāriṇe |
BRP037.022.2 namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca || 22 ||
BRP037.023.1 namas te devadeveśa namas te bhūtabhāvana |
BRP037.023.2 śiva saumyamukho draṣṭuṃ bhava saumyo hi naḥ prabho || 23 ||

brahmovāca:

BRP037.024.1 evaṃ sa bhagavān devo jagatpatir umāpatiḥ |
BRP037.024.2 stūyamānaḥ suraiḥ sarvair amarān idam abravīt || 24 ||

śrīśaṅkara uvāca:

BRP037.025.1 draṣṭuṃ sukhaś ca saumyaś ca devānām asmi bhoḥ surāḥ |
BRP037.025.2 varaṃ varayata kṣipraṃ dātāsmi tam asaṃśayam || 25 ||

brahmovāca:

BRP037.026.1 tatas te praṇatāḥ sarve surā ūcus trilocanam || 26 ||

devā ūcuḥ:

BRP037.027.1 tavaiva bhagavan haste vara eṣo 'vatiṣṭhatām |
BRP037.027.2 yadā kāryaṃ tadā nas tvaṃ dāsyase varam īpsitam || 27 ||

brahmovāca:

BRP037.028.1 evam astv iti tān uktvā visṛjya ca surān haraḥ |
BRP037.028.2 lokāṃś ca pramathaiḥ sārdhaṃ viveśa bhavanaṃ svakam || 28 ||
BRP037.029.1 yas tu harotsavam adbhutam enaṃ |
BRP037.029.2 gāyati daivataviprasamakṣam |
BRP037.029.3 so 'pratirūpagaṇeśasamāno |
BRP037.029.4 dehaviparyayam etya sukhī syāt || 29 ||

brahmovāca:

BRP037.030.1 vipravaryāḥ stavaṃ hīmaṃ śṛṇuyād vā paṭhec ca yaḥ |
BRP037.030.2 sa sarvalokago devaiḥ pūjyate 'mararāḍ iva || 30 ||