155
BRP038.031.1 idānīṃ svayam eva tvaṃ vāsam anyatra śobhane |
BRP038.031.2 kasmān mṛgayase devi brūhi tan me śucismite || 31 ||

devy uvāca:

BRP038.032.1 gṛhaṃ gatāsmi deveśa pitur adya mahātmanaḥ |
BRP038.032.2 dṛṣṭvā ca tatra me mātā vijane lokabhāvane || 32 ||
BRP038.033.1 āsanādibhir abhyarcya sā mām evam abhāṣata |
BRP038.033.2 ume tava sadā bhartā daridraḥ krīḍanaiḥ śubhe || 33 ||
BRP038.034.1 krīḍate nahi devānāṃ krīḍā bhavati tādṛśī |
BRP038.034.2 yat kila tvaṃ mahādeva gaṇaiś ca vividhais tathā |
BRP038.034.3 ramase tad aniṣṭaṃ hi mama mātur vṛṣadhvaja || 34 ||

brahmovāca:

BRP038.035.1 tato devaḥ prahasyāha devīṃ hāsayituṃ prabhuḥ || 35 ||

deva uvāca:

BRP038.036.1 evam eva na sandehaḥ kasmān manyur abhūt tava |
BRP038.036.2 kṛttivāsā hy avāsāś ca śmaśānanilayaś ca ha || 36 ||
BRP038.037.1 aniketo hy araṇyeṣu parvatānāṃ guhāsu ca |
BRP038.037.2 vicarāmi gaṇair nagnair vṛto 'mbhojavilocane || 37 ||
BRP038.038.1 mā krudho devi mātre tvaṃ tathyaṃ mātāvadat tava |
BRP038.038.2 nahi mātṛsamo bandhur jantūnām asti bhūtale || 38 ||

devy uvāca:

BRP038.039.1 na me 'sti bandhubhiḥ kiñcit kṛtyaṃ suravareśvara |
BRP038.039.2 tathā kuru mahādeva yathāhaṃ sukham āpnuyām || 39 ||

brahmovāca:

BRP038.040.1 śrutvā sa devyā vacanaṃ sureśas |
BRP038.040.2 tasyāḥ priyārthe svagiriṃ vihāya |
BRP038.040.3 jagāma meruṃ surasiddhasevitaṃ |
BRP038.040.4 bhāryāsahāyaḥ svagaṇaiś ca yuktaḥ || 40 ||

Chapter 39: Destruction of Dakṣa's sacrifice by Śiva

SS 89-91

ṛṣaya ūcuḥ:

BRP039.001.1 prācetasasya dakṣasya kathaṃ vaivasvate 'ntare |
BRP039.001.2 vināśam agamad brahman hayamedhaḥ prajāpateḥ || 1 ||
BRP039.002.1 devyā manyukṛtaṃ buddhvā kruddhaḥ sarvātmakaḥ prabhuḥ |
BRP039.002.2 kathaṃ vināśito yajño dakṣasyāmitatejasaḥ |
BRP039.002.3 mahādevena roṣād vai tan naḥ prabrūhi vistarāt || 2 ||

brahmovāca:

BRP039.003.1 varṇayiṣyāmi vo viprā mahādevena vai yathā |
BRP039.003.2 krodhād vidhvaṃsito yajño devyāḥ priyacikīrṣayā || 3 ||