14
BRP003.118.1 akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat |
BRP003.118.2 nidrāṃ cāhārayām āsa tasyāṃ kukṣiṃ praviśya saḥ || 118 ||
BRP003.119.1 vajrapāṇis tato garbhaṃ saptadhā taṃ nyakṛntayat |
BRP003.119.2 sa pāṭyamāno garbho 'tha vajreṇa praruroda ha || 119 ||
BRP003.120.1 mā rodīr iti taṃ śakraḥ punaḥ punar athābravīt |
BRP003.120.2 so 'bhavat saptadhā garbhas tam indro ruṣitaḥ punaḥ || 120 ||
BRP003.121.1 ekaikaṃ saptadhā cakre vajreṇaivārikarṣaṇaḥ |
BRP003.121.2 maruto nāma te devā babhūvur dvijasattamāḥ || 121 ||
BRP003.122.1 yathoktaṃ vai maghavatā tathaiva maruto 'bhavan |
BRP003.122.2 devāś caikonapañcāśat sahāyā vajrapāṇinaḥ || 122 ||
BRP003.123.1 teṣām evaṃ pravṛttānāṃ bhūtānāṃ dvijasattamāḥ |
BRP003.123.2 rocayan vai gaṇaśreṣṭhān devānām amitaujasām || 123 ||
BRP003.124.1 nikāyeṣu nikāyeṣu hariḥ prādāt prajāpatīn |
BRP003.124.2 kramaśas tāni rājyāni pṛthupūrvāṇi bho dvijāḥ || 124 ||
BRP003.125.1 sa hariḥ puruṣo vīraḥ kṛṣṇo jiṣṇuḥ prajāpatiḥ |
BRP003.125.2 parjanyas tapano 'nantas tasya sarvam idaṃ jagat || 125 ||
BRP003.126.1 bhūtasargam imaṃ samyag jānato dvijasattamāḥ |
BRP003.126.2 nāvṛttibhayam astīha paralokabhayaṃ kutaḥ || 126 ||

Chapter 4: Distribution of sovereignties; Pṛthu-episode

SS 8-11

lomaharṣaṇa uvāca:

BRP004.001.1 abhiṣicyādhirājendraṃ pṛthuṃ vaiṇyaṃ pitāmahaḥ |
BRP004.001.2 tataḥ krameṇa rājyāni vyādeṣṭum upacakrame || 1 ||
BRP004.002.1 dvijānāṃ vīrudhāṃ caiva nakṣatragrahayos tathā |
BRP004.002.2 yajñānāṃ tapasāṃ caiva somaṃ rājye 'bhyaṣecayat || 2 ||
BRP004.003.1 apāṃ tu varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ patim |
BRP004.003.2 ādityānāṃ tathā viṣṇuṃ vasūnām atha pāvakam || 3 ||
BRP004.004.1 prajāpatīnāṃ dakṣaṃ tu marutām atha vāsavam |
BRP004.004.2 daityānāṃ dānavānāṃ vai prahrādam amitaujasam || 4 ||
BRP004.005.1 vaivasvataṃ pitṝṇāṃ ca yamaṃ rājye 'bhyaṣecayat |
BRP004.005.2 yakṣāṇāṃ rākṣasānāṃ ca pārthivānāṃ tathaiva ca || 5 ||
BRP004.006.1 sarvabhūtapiśācānāṃ girīśaṃ śūlapāṇinam |
BRP004.006.2 śailānāṃ himavantaṃ ca nadīnām atha sāgaram || 6 ||
BRP004.007.1 gandharvāṇām adhipatiṃ cakre citrarathaṃ prabhum |
BRP004.007.2 nāgānāṃ vāsukiṃ cakre sarpāṇām atha takṣakam || 7 ||
BRP004.008.1 vāraṇānāṃ tu rājānam airāvatam athādiśat |
BRP004.008.2 uccaiḥśravasam aśvānāṃ garuḍaṃ caiva pakṣiṇām || 8 ||