15
BRP004.009.1 mṛgāṇām atha śārdūlaṃ govṛṣaṃ tu gavāṃ patim |
BRP004.009.2 vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat || 9 ||
BRP004.010.1 evaṃ vibhajya rājyāni krameṇaiva pitāmahaḥ |
BRP004.010.2 diśāṃ pālān atha tataḥ sthāpayām āsa sa prabhuḥ || 10 ||
BRP004.011.1 pūrvasyāṃ diśi putraṃ tu vairājasya prajāpateḥ |
BRP004.011.2 diśaḥ pālaṃ sudhanvānaṃ rājānaṃ so 'bhyaṣecayat || 11 ||
BRP004.012.1 dakṣiṇasyāṃ diśi tathā kardamasya prajāpateḥ |
BRP004.012.2 putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat || 12 ||
BRP004.013.1 paścimasyāṃ diśi tathā rajasaḥ putram acyutam |
BRP004.013.2 ketumantaṃ mahātmānaṃ rājānaṃ so 'bhyaṣecayat || 13 ||
BRP004.014.1 tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ |
BRP004.014.2 udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat || 14 ||
BRP004.015.1 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā |
BRP004.015.2 yathāpradeśam adyāpi dharmeṇa pratipālyate || 15 ||
BRP004.016.1 rājasūyābhiṣiktas tu pṛthur etair narādhipaiḥ |
BRP004.016.2 vedadṛṣṭena vidhinā rājā rājye narādhipaḥ || 16 ||
BRP004.017.1 tato manvantare 'tīte cākṣuṣe 'mitatejasi |
BRP004.017.2 vaivasvatāya manave pṛthivyāṃ rājyam ādiśat || 17 ||
BRP004.018.1 tasya vistaram ākhyāsye manor vaivasvatasya ha |
BRP004.018.2 bhavatāṃ cānukūlyāya yadi śrotum ihecchatha |
BRP004.018.3 mahad etad adhiṣṭhānaṃ purāṇe tad adhiṣṭhitam || 18 ||

munaya ūcuḥ:

BRP004.019.1 vistareṇa pṛthor janma lomaharṣaṇa kīrtaya |
BRP004.019.2 yathā mahātmanā tena dugdhā veyaṃ vasundharā || 19 ||
BRP004.020.1 yathā vāpi nṛbhir dugdhā yathā devair maharṣibhiḥ |
BRP004.020.2 yathā daityaiś ca nāgaiś ca yathā yakṣair yathā drumaiḥ || 20 ||
BRP004.021.1 yathā śailaiḥ piśācaiś ca gandharvaiś ca dvijottamaiḥ |
BRP004.021.2 rākṣasaiś ca mahāsattvair yathā dugdhā vasundharā || 21 ||
BRP004.022.1 teṣāṃ pātraviśeṣāṃś ca vaktum arhasi suvrata |
BRP004.022.2 vatsakṣīraviśeṣāṃś ca dogdhāraṃ cānupūrvaśaḥ || 22 ||
BRP004.023.1 yasmāc ca kāraṇāt pāṇir veṇasya mathitaḥ purā |
BRP004.023.2 kruddhair maharṣibhis tāta kāraṇaṃ tac ca kīrtaya || 23 ||

lomaharṣaṇa uvāca:

BRP004.024.1 śṛṇudhvaṃ kīrtayiṣyāmi pṛthor vaiṇyasya vistaram |
BRP004.024.2 ekāgrāḥ prayatāś caiva puṇyārthaṃ vai dvijarṣabhāḥ || 24 ||
BRP004.025.1 nāśuceḥ kṣudramanaso nāśiṣyasyāvratasya ca |
BRP004.025.2 kīrtayeyam idaṃ viprāḥ kṛtaghnāyāhitāya ca || 25 ||
BRP004.026.1 svargyaṃ yaśasyam āyuṣyaṃ dhanyaṃ vedaiś ca sammitam |
BRP004.026.2 rahasyam ṛṣibhiḥ proktaṃ śṛṇudhvaṃ vai yathātatham || 26 ||