166
BRP040.075.1 hiraṇyagarbhaḥ śakunir dhanado 'rthapatir virāṭ |
BRP040.075.2 adharmahā mahādakṣo daṇḍadhāro raṇapriyaḥ || 75 ||
BRP040.076.1 tiṣṭhan sthiraś ca sthāṇuś ca niṣkampaś ca suniścalaḥ |
BRP040.076.2 durvāraṇo durviṣaho duḥsaho duratikramaḥ || 76 ||
BRP040.077.1 durdharo durvaśo nityo durdarpo vijayo jayaḥ |
BRP040.077.2 śaśaḥ śaśāṅkanayanaśītoṣṇaḥ kṣut tṛṣā jarā || 77 ||
BRP040.078.1 ādhayo vyādhayaś caiva vyādhihā vyādhipaś ca yaḥ |
BRP040.078.2 sahyo yajñamṛgavyādho vyādhīnām ākaro 'karaḥ || 78 ||
BRP040.079.1 śikhaṇḍī puṇḍarīkaś ca puṇḍarīkāvalokanaḥ |
BRP040.079.2 daṇḍadhṛk cakradaṇḍaś ca raudrabhāgavināśanaḥ || 79 ||
BRP040.080.1 viṣapo 'mṛtapaś caiva surāpaḥ kṣīrasomapaḥ |
BRP040.080.2 madhupaś cāpapaś caiva sarvapaś ca balābalaḥ || 80 ||
BRP040.081.1 vṛṣāṅgarāmbho vṛṣabhas tathā vṛṣabhalocanaḥ |
BRP040.081.2 vṛṣabhaś caiva vikhyāto lokānāṃ lokasaṃskṛtaḥ || 81 ||
BRP040.082.1 candrādityau cakṣuṣī te hṛdayaṃ ca pitāmahaḥ |
BRP040.082.2 agniṣṭomas tathā deho dharmakarmaprasādhitaḥ || 82 ||
BRP040.083.1 na brahmā na ca govindaḥ purāṇarṣayo na ca |
BRP040.083.2 māhātmyaṃ vedituṃ śaktā yāthātathyena te śiva || 83 ||
BRP040.084.1 śivā yā mūrtayaḥ sūkṣmās te mahyaṃ yāntu darśanam |
BRP040.084.2 tābhir māṃ sarvato rakṣa pitā putram ivaurasam || 84 ||
BRP040.085.1 rakṣa māṃ rakṣaṇīyo 'haṃ tavānagha namo 'stu te |
BRP040.085.2 bhaktānukampī bhagavān bhaktaś cāhaṃ sadā tvayi || 85 ||
BRP040.086.1 yaḥ sahasrāṇy anekāni puṃsām āvṛtya durdṛśām |
BRP040.086.2 tiṣṭhaty ekaḥ samudrānte sa me goptāstu nityaśaḥ || 86 ||
BRP040.087.1 yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ samadarśinaḥ |
BRP040.087.2 jyotiḥ paśyanti yuñjānās tasmai yogātmane namaḥ || 87 ||
BRP040.088.1 sambhakṣya sarvabhūtāni yugānte samupasthite |
BRP040.088.2 yaḥ śete jalamadhyasthas taṃ prapadye 'mbuśāyinam || 88 ||
BRP040.089.1 praviśya vadanaṃ rāhor yaḥ somaṃ pibate niśi |
BRP040.089.2 grasaty arkaṃ ca svarbhānur bhūtvā somāgnir eva ca || 89 ||
BRP040.090.1 aṅguṣṭhamātrāḥ puruṣā dehasthāḥ sarvadehinām |
BRP040.090.2 rakṣantu te ca māṃ nityaṃ nityaṃ cāpyāyayantu mām || 90 ||
BRP040.091.1 yenāpy utpāditā garbhā apo bhāgagatāś ca ye |
BRP040.091.2 teṣāṃ svāhā svadhā caiva āpnuvanti svadanti ca || 91 ||
BRP040.092.1 yena rohanti dehasthāḥ prāṇino rodayanti ca |
BRP040.092.2 harṣayanti na kṛṣyanti namas tebhyas tu nityaśaḥ || 92 ||
BRP040.093.1 ye samudre nadīdurge parvateṣu guhāsu ca |
BRP040.093.2 vṛkṣamūleṣu goṣṭheṣu kāntāragahaneṣu ca || 93 ||