167
BRP040.094.1 catuṣpatheṣu rathyāsu catvareṣu sabhāsu ca |
BRP040.094.2 hastyaśvarathaśālāsu jīrṇodyānālayeṣu ca || 94 ||
BRP040.095.1 yeṣu pañcasu bhūteṣu diśāsu vidiśāsu ca |
BRP040.095.2 indrārkayor madhyagatā ye ca candrārkaraśmiṣu || 95 ||
BRP040.096.1 rasātalagatā ye ca ye ca tasmāt paraṃ gatāḥ |
BRP040.096.2 namas tebhyo namas tebhyo namas tebhyas tu sarvaśaḥ || 96 ||
BRP040.097.1 sarvas tvaṃ sarvago devaḥ sarvabhūtapatir bhavaḥ |
BRP040.097.2 sarvabhūtāntarātmā ca tena tvaṃ na nimantritaḥ || 97 ||
BRP040.098.1 tvam eva cejyase deva yajñair vividhadakṣiṇaiḥ |
BRP040.098.2 tvam eva kartā sarvasya tena tvaṃ na nimantritaḥ || 98 ||
BRP040.099.1 athavā māyayā deva mohitaḥ sūkṣmayā tava |
BRP040.099.2 tasmāt tu kāraṇād vāpi tvaṃ mayā na nimantritaḥ || 99 ||
BRP040.100.1 prasīda mama deveśa tvam eva śaraṇaṃ mama |
BRP040.100.2 tvaṃ gatis tvaṃ pratiṣṭhā ca na cānyo 'stīti me matiḥ || 100 ||

brahmovāca:

BRP040.101.1 stutvaivaṃ sa mahādevaṃ virarāma mahāmatiḥ |
BRP040.101.2 bhagavān api suprītaḥ punar dakṣam abhāṣata || 101 ||

śrībhagavān uvāca:

BRP040.102.1 parituṣṭo 'smi te dakṣa stavenānena suvrata |
BRP040.102.2 bahunā tu kim uktena matsamīpaṃ gamiṣyasi || 102 ||

brahmovāca:

BRP040.103.1 tathaivam abravīd vākyaṃ trailokyādhipatir bhavaḥ |
BRP040.103.2 kṛtvāśvāsakaraṃ vākyaṃ sarvajño vākyasaṃhitam || 103 ||

śrīśiva uvāca:

BRP040.104.1 dakṣa duḥkhaṃ na kartavyaṃ yajñavidhvaṃsanaṃ prati |
BRP040.104.2 ahaṃ yajñahanas tubhyaṃ dṛṣṭam etat purānagha || 104 ||
BRP040.105.1 bhūyaś ca tvaṃ varam imaṃ matto gṛhṇīṣva suvrata |
BRP040.105.2 prasannasumukho bhūtvā mamaikāgramanāḥ śṛṇu || 105 ||
BRP040.106.1 aśvamedhasahasrasya vājapeyaśatasya vai |
BRP040.106.2 prajāpate matprasādāt phalabhāgī bhaviṣyasi || 106 ||
BRP040.107.1 vedān ṣaḍaṅgān budhyasva sāṅkhyayogāṃś ca kṛtsnaśaḥ |
BRP040.107.2 tapaś ca vipulaṃ taptvā duścaraṃ devadānavaiḥ || 107 ||
BRP040.108.1 abdair dvādaśabhir yuktaṃ gūḍham aprajñaninditam |
BRP040.108.2 varṇāśramakṛtair dharmair vinītaṃ na kvacit kvacit || 108 ||
BRP040.109.1 samāgataṃ vyavasitaṃ paśupāśavimokṣaṇam |
BRP040.109.2 sarveṣām āśramāṇāṃ ca mayā pāśupataṃ vratam || 109 ||
BRP040.110.1 utpāditaṃ dakṣa śubhaṃ sarvapāpavimocanam |
BRP040.110.2 asya cīrṇasya yat samyak phalaṃ bhavati puṣkalam |
BRP040.110.3 tac cāstu sumahābhāga mānasas tyajyatāṃ jvaraḥ || 110 ||

brahmovāca:

BRP040.111.1 evam uktvā tu deveśaḥ sapatnīkaḥ sahānugaḥ |
BRP040.111.2 adarśanam anuprāpto dakṣasyāmitatejasaḥ || 111 ||