168
BRP040.112.1 avāpya ca tathā bhāgaṃ yathoktaṃ comayā bhavaḥ |
BRP040.112.2 jvaraṃ ca sarvadharmajño bahudhā vyabhajat tadā || 112 ||
BRP040.113.1 śāntyarthaṃ sarvabhūtānāṃ śṛṇudhvam atha vai dvijāḥ |
BRP040.113.2 śikhābhitāpo nāgānāṃ parvatānāṃ śilājatu || 113 ||
BRP040.114.1 apāṃ tu nīlikāṃ vidyān nirmoko bhujageṣu ca |
BRP040.114.2 khorakaḥ saurabheyāṇām ūkharaḥ pṛthivītale || 114 ||
BRP040.115.1 śunām api ca dharmajñā dṛṣṭipratyavarodhanam |
BRP040.115.2 randhrāgatam athāśvānāṃ śikhodbhedaś ca barhiṇām || 115 ||
BRP040.116.1 netrarāgaḥ kokilānāṃ dveṣaḥ prokto mahātmanām |
BRP040.116.2 janānām api bhedaś ca sarveṣām iti naḥ śrutam || 116 ||
BRP040.117.1 śukānām api sarveṣāṃ hikkikā procyate jvaraḥ |
BRP040.117.2 śārdūleṣv atha vai viprāḥ śramo jvara ihocyate || 117 ||
BRP040.118.1 mānuṣeṣu ca sarvajñā jvaro nāmaiṣa kīrtitaḥ |
BRP040.118.2 maraṇe janmani tathā madhye cāpi niveśitaḥ || 118 ||
BRP040.119.1 etan māheśvaraṃ tejo jvaro nāma sudāruṇaḥ |
BRP040.119.2 namasyaś caiva mānyaś ca sarvaprāṇibhir īśvaraḥ || 119 ||
BRP040.120.1 imāṃ jvarotpattim adīnamānasaḥ |
BRP040.120.2 paṭhet sadā yaḥ susamāhito naraḥ |
BRP040.120.3 vimuktarogaḥ sa naro mudāyuto |
BRP040.120.4 labheta kāmāṃś ca yathāmanīṣitān || 120 ||
BRP040.121.1 dakṣaproktaṃ stavaṃ cāpi kīrtayed yaḥ śṛṇoti vā |
BRP040.121.2 nāśubhaṃ prāpnuyāt kiñcid dīrgham āyur avāpnuyāt || 121 ||
BRP040.122.1 yathā sarveṣu deveṣu variṣṭho bhagavān bhavaḥ |
BRP040.122.2 tathā stavo variṣṭho 'yaṃ stavānāṃ dakṣanirmitaḥ || 122 ||
BRP040.123.1 yaśaḥsvargasuraiśvaryavittādijayakāṅkṣibhiḥ |
BRP040.123.2 stotavyo bhaktim āsthāya vidyākāmaiś ca yatnataḥ || 123 ||
BRP040.124.1 vyādhito duḥkhito dīno naro grasto bhayādibhiḥ |
BRP040.124.2 rājakāryaniyukto vā mucyate mahato bhayāt || 124 ||
BRP040.125.1 anenaiva ca dehena gaṇānāṃ ca maheśvarāt |
BRP040.125.2 iha loke sukhaṃ prāpya gaṇarāḍ upajāyate || 125 ||
BRP040.126.1 na yakṣā na piśācā vā na nāgā na vināyakāḥ |
BRP040.126.2 kuryur vighnaṃ gṛhe tasya yatra saṃstūyate bhavaḥ || 126 ||
BRP040.127.1 śṛṇuyād vā idaṃ nārī bhaktyātha bhavabhāvitā |
BRP040.127.2 pitṛpakṣe bhartṛpakṣe pūjyā bhavati caiva ha || 127 ||
BRP040.128.1 śṛṇuyād vā idaṃ sarvaṃ kīrtayed vāpy abhīkṣṇaśaḥ |
BRP040.128.2 tasya sarvāṇi kāryāṇi siddhiṃ gacchanty avighnataḥ || 128 ||
BRP040.129.1 manasā cintitaṃ yac ca yac ca vācāpy udāhṛtam |
BRP040.129.2 sarvaṃ sampadyate tasya stavasyāsyānukīrtanāt || 129 ||
BRP040.130.1 devasya saguhasyātha devyā nandīśvarasya ca |
BRP040.130.2 baliṃ vibhajataḥ kṛtvā damena niyamena ca || 130 ||