176
BRP042.031.1 etaiś cānyaiś ca kūjadbhiḥ samantāj jalacāribhiḥ |
BRP042.031.2 khagair jalacaraiś cānyaiḥ kusumaiś ca jalodbhavaiḥ || 31 ||
BRP042.032.1 evaṃ nānāvidhair vṛkṣaiḥ puṣpaiḥ sthalajalodbhavaiḥ |
BRP042.032.2 brahmacārigṛhasthaiś ca vānaprasthaiś ca bhikṣubhiḥ || 32 ||
BRP042.033.1 svadharmaniratair varṇais tathānyaiḥ samalaṅkṛtam |
BRP042.033.2 hṛṣṭapuṣṭajanākīrṇaṃ naranārīsamākulam || 33 ||
BRP042.034.1 aśeṣavidyānilayaṃ sarvadharmaguṇākaram |
BRP042.034.2 evaṃ sarvaguṇopetaṃ kṣetraṃ paramadurlabham || 34 ||
BRP042.035.1 āste tatra muniśreṣṭhā vikhyātaḥ puruṣottamaḥ |
BRP042.035.2 yāvad utkalamaryādā dik krameṇa prakīrtitā || 35 ||
BRP042.036.1 tāvat kṛṣṇaprasādena deśaḥ puṇyatamo hi saḥ |
BRP042.036.2 yatra tiṣṭhati viśvātmā deśe sa puruṣottamaḥ || 36 ||
BRP042.037.1 jagadvyāpī jagannāthas tatra sarvaṃ pratiṣṭhitam |
BRP042.037.2 ahaṃ rudraś ca śakraś ca devāś cāgnipurogamāḥ || 37 ||
BRP042.038.1 nivasāmo muniśreṣṭhās tasmin deśe sadā vayam |
BRP042.038.2 gandharvāpsarasaḥ sarvāḥ pitaro devamānuṣāḥ || 38 ||
BRP042.039.1 yakṣā vidyādharāḥ siddhā munayaḥ saṃśitavratāḥ |
BRP042.039.2 ṛṣayo vālakhilyāś ca kaśyapādyāḥ prajeśvarāḥ || 39 ||
BRP042.040.1 suparṇāḥ kinnarā nāgās tathānye svargavāsinaḥ |
BRP042.040.2 sāṅgāś ca caturo vedāḥ śāstrāṇi vividhāni ca || 40 ||
BRP042.041.1 itihāsapurāṇāni yajñāś ca varadakṣiṇāḥ |
BRP042.041.2 nadyaś ca vividhāḥ puṇyās tīrthāny āyatanāni ca || 41 ||
BRP042.042.1 sāgarāś ca tathā śailās tasmin deśe vyavasthitāḥ |
BRP042.042.2 evaṃ puṇyatame deśe devarṣipitṛsevite || 42 ||
BRP042.043.1 sarvopabhogasahite vāsaḥ kasya na rocate |
BRP042.043.2 śreṣṭhatvaṃ kasya deśasya kiṃ cānyad adhikaṃ tataḥ || 43 ||
BRP042.044.1 āste yatra svayaṃ devo muktidaḥ puruṣottamaḥ |
BRP042.044.2 dhanyās te vibudhaprakhyā ye vasanty utkale narāḥ || 44 ||
BRP042.045.1 tīrtharājajale snātvā paśyanti puruṣottamam |
BRP042.045.2 svarge vasanti te martyā na te yānti yamālaye || 45 ||
BRP042.046.1 ye vasanty utkale kṣetre puṇye śrīpuruṣottame |
BRP042.046.2 saphalaṃ jīvitaṃ teṣām utkalānāṃ sumedhasām || 46 ||
BRP042.047.1 ye paśyanti suraśreṣṭhaṃ prasannāyatalocanam |
BRP042.047.2 cārubhrūkeśamukuṭaṃ cārukarṇāvataṃsakam || 47 ||
BRP042.048.1 cārusmitaṃ cārudantaṃ cārukuṇḍalamaṇḍitam |
BRP042.048.2 sunāsaṃ sukapolaṃ ca sulalāṭaṃ sulakṣaṇam || 48 ||
BRP042.049.1 trailokyānandajananaṃ kṛṣṇasya mukhapaṅkajam || 49 ||