180
BRP043.058.1 khagaiś cānyair bahuvidhaiḥ śrotraramyair manoramaiḥ |
BRP043.058.2 saritaḥ puṣkariṇyaś ca sarāṃsi subahūni ca || 58 ||
BRP043.059.1 anyair jalāśayaiḥ puṇyaiḥ kumudotpalamaṇḍitaiḥ |
BRP043.059.2 padmaiḥ sitetaraiḥ śubhraiḥ kahlāraiś ca sugandhibhiḥ || 59 ||
BRP043.060.1 anyair bahuvidhaiḥ puṣpair jalajaiḥ sumanoharaiḥ |
BRP043.060.2 gandhāmodakarair divyaiḥ sarvartukusumojjvalaiḥ || 60 ||
BRP043.061.1 haṃsakāraṇḍavākīrṇaiś cakravākopaśobhitaiḥ |
BRP043.061.2 sārasaiś ca balākaiś ca kūrmair matsyaiḥ sanakrakaiḥ || 61 ||
BRP043.062.1 jalapādaiḥ kadambaiś ca plavaiś ca jalakukkuṭaiḥ |
BRP043.062.2 khagair jalacaraiś cānyair nānāravavibhūṣitaiḥ || 62 ||
BRP043.063.1 nānāvarṇaiḥ sadā hṛṣṭair añcitāni samantataḥ |
BRP043.063.2 evaṃ nānāvidhaiḥ puṣpair vividhaiś ca jalāśayaiḥ || 63 ||
BRP043.064.1 vividhaiḥ pādapaiḥ puṇyair udyānair vividhais tathā |
BRP043.064.2 jalasthalacaraiś caiva vihagaiś cārvadhiṣṭhitaiḥ || 64 ||
BRP043.065.1 devatāyatanair divyaiḥ śobhitā sā mahāpurī |
BRP043.065.2 tatrāste bhagavān devas tripurāris trilocanaḥ || 65 ||
BRP043.066.1 mahākāleti vikhyātaḥ sarvakāmapradaḥ śivaḥ |
BRP043.066.2 śivakuṇḍe naraḥ snātvā vidhivat pāpanāśane || 66 ||
BRP043.067.1 devān pitṝn ṛṣīṃś caiva santarpya vidhivad budhaḥ |
BRP043.067.2 gatvā śivālayaṃ paścāt kṛtvā taṃ triḥ pradakṣiṇam || 67 ||
BRP043.068.1 praviśya saṃyato bhūtvā dhautavāsā jitendriyaḥ |
BRP043.068.2 snānaiḥ puṣpais tathā gandhair dhūpair dīpaiś ca bhaktitaḥ || 68 ||
BRP043.069.1 naivedyair upahāraiś ca gītavādyaiḥ pradakṣiṇaiḥ |
BRP043.069.2 daṇḍavatpraṇipātaiś ca nṛtyaiḥ stotraiś ca śaṅkaram || 69 ||
BRP043.070.1 sampūjya vidhivad bhaktyā mahākālaṃ sakṛc chivam |
BRP043.070.2 aśvamedhasahasrasya phalaṃ prāpnoti mānavaḥ || 70 ||
BRP043.071.1 pāpaiḥ sarvair vinirmukto vimānaiḥ sārvakāmikaiḥ |
BRP043.071.2 āruhya tridivaṃ yāti yatra śambhor niketanam || 71 ||
BRP043.072.1 divyarūpadharaḥ śrīmān divyālaṅkārabhūṣitaḥ |
BRP043.072.2 bhuṅkte tatra varān bhogān yāvad ābhūtasamplavam || 72 ||
BRP043.073.1 śivaloke muniśreṣṭhā jarāmaraṇavarjitaḥ |
BRP043.073.2 puṇyakṣayād ihāyātaḥ pravare brāhmaṇe kule || 73 ||
BRP043.074.1 caturvedī bhaved vipraḥ sarvaśāstraviśāradaḥ |
BRP043.074.2 yogaṃ pāśupataṃ prāpya tato mokṣam avāpnuyāt || 74 ||
BRP043.075.1 āste tatra nadī puṇyā śiprā nāmeti viśrutā |
BRP043.075.2 tasyāṃ snātas tu vidhivat santarpya pitṛdevatāḥ || 75 ||
BRP043.076.1 sarvapāpavinirmukto vimānavaram āsthitaḥ |
BRP043.076.2 bhuṅkte bahuvidhān bhogān svargaloke narottamaḥ || 76 ||
BRP043.077.1 āste tatraiva bhagavān devadevo janārdanaḥ |
BRP043.077.2 govindasvāmināmāsau bhuktimuktiprado hariḥ || 77 ||
BRP043.078.1 taṃ dṛṣṭvā muktim āpnoti trisaptakulasaṃyutaḥ |
BRP043.078.2 vimānenārkavarṇena kiṅkiṇījālamālinā || 78 ||