184
BRP044.041.1 yathā vrajantaṃ pitaraṃ grāmāntaraṃ samutsukāḥ |
BRP044.041.2 anuyānti yathā putrās tathā taṃ te 'pi nāgarāḥ || 41 ||
BRP044.042.1 evaṃ sa nṛpatiḥ śrīmān vṛtaḥ sarvair mahājanaiḥ |
BRP044.042.2 hastyaśvarathapādātair jagāma ca śanaiḥ śanaiḥ || 42 ||
BRP044.043.1 evaṃ gatvā sa nṛpatir dakṣiṇasyodadhes taṭam |
BRP044.043.2 sarvais tair dīrghakālena balair anugataḥ prabhuḥ || 43 ||
BRP044.044.1 dadarśa sāgaraṃ ramyaṃ nṛtyantam iva ca sthitam |
BRP044.044.2 anekaśatasāhasrair ūrmibhiś ca samākulam || 44 ||
BRP044.045.1 nānāratnālayaṃ pūrṇaṃ nānāprāṇisamākulam |
BRP044.045.2 vīcītaraṅgabahulaṃ mahāścaryasamanvitam || 45 ||
BRP044.046.1 tīrtharājaṃ mahāśabdam apāraṃ subhayaṅkaram |
BRP044.046.2 meghavṛndapratīkāśam agādhaṃ makarālayam || 46 ||
BRP044.047.1 matsyaiḥ kūrmaiś ca śaṅkhaiś ca śuktikānakraśaṅkubhiḥ |
BRP044.047.2 śiṃśumāraiḥ karkaṭaiś ca vṛtaṃ sarpair mahāviṣaiḥ || 47 ||
BRP044.048.1 lavaṇodaṃ hareḥ sthānaṃ śayanasya nadīpatim |
BRP044.048.2 sarvapāpaharaṃ puṇyaṃ sarvavāñchāphalapradam || 48 ||
BRP044.049.1 anekāvartagambhīraṃ dānavānāṃ samāśrayam |
BRP044.049.2 amṛtasyāraṇiṃ divyaṃ devayonim apāṃ patim || 49 ||
BRP044.050.1 viśiṣṭaṃ sarvabhūtānāṃ prāṇināṃ jīvadhāraṇam |
BRP044.050.2 supavitraṃ pavitrāṇāṃ maṅgalānāṃ ca maṅgalam || 50 ||
BRP044.051.1 tīrthānām uttamaṃ tīrtham avyayaṃ yādasāṃ patim |
BRP044.051.2 candravṛddhikṣayasyeva yasya mānaṃ pratiṣṭhitam || 51 ||
BRP044.052.1 abhedyaṃ sarvabhūtānāṃ devānām amṛtālayam |
BRP044.052.2 utpattisthitisaṃhārahetubhūtaṃ sanātanam || 52 ||
BRP044.053.1 upajīvyaṃ ca sarveṣāṃ puṇyaṃ nadanadīpatim |
BRP044.053.2 dṛṣṭvā taṃ nṛpatiśreṣṭho vismayaṃ paramaṃ gataḥ || 53 ||
BRP044.054.1 nivāsam akarot tatra velām asādya sāgarīm |
BRP044.054.2 puṇye manohare deśe sarvabhūmiguṇair yute || 54 ||
BRP044.055.1 vṛtaṃ śālaiḥ kadambaiś ca punnāgaiḥ saraladrumaiḥ |
BRP044.055.2 panasair nārikelaiś ca bakulair nāgakesaraiḥ || 55 ||
BRP044.056.1 tālaiḥ pippalaiḥ kharjūrair nāraṅgair bījapūrakaiḥ |
BRP044.056.2 śālair āmrātakair lodhrair bakulair bahuvārakaiḥ || 56 ||
BRP044.057.1 kapitthaiḥ karṇikāraiś ca pāṭalāśokacampakaiḥ |
BRP044.057.2 dāḍimaiś ca tamālaiś ca pārijātais tathārjunaiḥ || 57 ||
BRP044.058.1 prācīnāmalakair bilvaiḥ priyaṅguvaṭakhādiraiḥ |
BRP044.058.2 iṅgudīsaptaparṇaiś ca aśvatthāgastyajambukaiḥ || 58 ||
BRP044.059.1 madhukaiḥ karṇikāraiś ca bahuvāraiḥ satindukaiḥ |
BRP044.059.2 palāśabadarair nīpaiḥ siddhanimbaśubhāñjanaiḥ || 59 ||
BRP044.060.1 vārakaiḥ kovidāraiś ca bhallātāmalakais tathā |
BRP044.060.2 iti hintālakāṅkolaiḥ karañjaiḥ savibhītakaiḥ || 60 ||