186

Chapter 45: Story of Indradyumna (cont.): The disappearance of Nīlamādhava

SS 98-101

munaya ūcuḥ:

BRP045.001.1 tasmin kṣetravare puṇye vaiṣṇave puruṣottame |
BRP045.001.2 kiṃ tatra pratimā pūrvaṃ na sthitā vaiṣṇavī prabho || 1 ||
BRP045.002.1 yenāsau nṛpatis tatra gatvā sabalavāhanaḥ |
BRP045.002.2 sthāpayām āsa kṛṣṇaṃ ca rāmaṃ bhadrāṃ śubhapradām || 2 ||
BRP045.003.1 saṃśayo no mahān atra vismayaś ca jagatpate |
BRP045.003.2 śrotum icchāmahe sarvaṃ brūhi tatkāraṇaṃ ca naḥ || 3 ||

brahmovāca:

BRP045.004.1 śṛṇudhvaṃ pūrvasaṃvṛttāṃ kathāṃ pāpapraṇāśinīm |
BRP045.004.2 pravakṣyāmi samāsena śriyā pṛṣṭaḥ purā hariḥ || 4 ||
BRP045.005.1 sumeroḥ kāñcane śṛṅge sarvāścaryasamanvite |
BRP045.005.2 siddhavidyādharair yakṣaiḥ kinnarair upaśobhite || 5 ||
BRP045.006.1 devadānavagandharvair nāgair apsarasāṃ gaṇaiḥ |
BRP045.006.2 munibhir guhyakaiḥ siddhaiḥ sauparṇaiḥ samarudgaṇaiḥ || 6 ||
BRP045.007.1 anyair devālayaiḥ sādhyaiḥ kaśyapādyaiḥ prajeśvaraiḥ |
BRP045.007.2 vālakhilyādibhiś caiva śobhite sumanohare || 7 ||
BRP045.008.1 karṇikāravanair divyaiḥ sarvartukusumotkaraiḥ |
BRP045.008.2 jātarūpapratīkāśair bhūṣite sūryasannibhaiḥ || 8 ||
BRP045.009.1 anyaiś ca bahubhir vṛkṣaiḥ śālatālādibhir vanaiḥ |
BRP045.009.2 punnāgāśokasaralanyagrodhāmrātakārjunaiḥ || 9 ||
BRP045.010.1 pārijātāmrakhadiranīpabilvakadambakaiḥ |
BRP045.010.2 dhavakhādirapālāśaśīrṣāmalakatindukaiḥ || 10 ||
BRP045.011.1 nāriṅgakolabakulalodhradāḍimadārukaiḥ |
BRP045.011.2 sarjaiś ca karṇais tagaraiḥ śiśibhūrjavanimbakaiḥ || 11 ||
BRP045.012.1 anyaiś ca kāñcanaiś caiva phalabhāraiś ca nāmitaiḥ |
BRP045.012.2 nānākusumagandhāḍhyair bhūṣite puṣpapādapaiḥ || 12 ||
BRP045.013.1 mālatīyūthikāmallīkundabāṇakuruṇṭakaiḥ |
BRP045.013.2 pāṭalāgastyakuṭajamandārakusumādibhiḥ || 13 ||
BRP045.014.1 anyaiś ca vividhaiḥ puṣpair manasaḥ prītidāyakaiḥ |
BRP045.014.2 nānāvihagasaṅghaiś ca kūjadbhir madhurasvaraiḥ || 14 ||
BRP045.015.1 puṃskokilarutair divyair mattabarhiṇanāditaiḥ |
BRP045.015.2 evaṃ nānāvidhair vṛkṣaiḥ puṣpair nānāvidhais tathā || 15 ||
BRP045.016.1 khagair nānāvidhaiś caiva śobhite surasevite |
BRP045.016.2 tatra sthitaṃ jagannāthaṃ jagatsraṣṭāram avyayam || 16 ||
BRP045.017.1 sarvalokavidhātāraṃ vāsudevākhyam avyayam |
BRP045.017.2 praṇamya śirasā devī lokānāṃ hitakāmyayā |
BRP045.017.3 papracchemaṃ mahāpraśnaṃ padmajā tam anuttamam || 17 ||

śrīr uvāca:

BRP045.018.1 brūhi tvaṃ sarvalokeśa saṃśayaṃ me hṛdi sthitam |
BRP045.018.2 martyaloke mahāścarye karmabhūmau sudurlabhe || 18 ||