189
BRP045.056.1 pradakṣiṇā kṛtā yais tu namaskāraś ca jantubhiḥ |
BRP045.056.2 sarve vidhūtapāpmānas te gatāḥ keśavālayam || 56 ||
BRP045.057.1 nyagrodhasyottare kiñcid dakṣiṇe keśavasya tu |
BRP045.057.2 prāsādas tatra tiṣṭhet tu padaṃ dharmamayaṃ hi tat || 57 ||
BRP045.058.1 pratimāṃ tatra vai dṛṣṭvā svayaṃ devena nirmitām |
BRP045.058.2 anāyāsena vai yānti bhuvanaṃ me tato narāḥ || 58 ||
BRP045.059.1 gacchamānāṃs tu tān prekṣya ekadā dharmarāṭ priye |
BRP045.059.2 madantikam anuprāpya praṇamya śirasābravīt || 59 ||

yama uvāca:

BRP045.060.1 namas te bhagavan deva lokanātha jagatpate |
BRP045.060.2 kṣīrodavāsinaṃ devaṃ śeṣabhogānuśāyinam || 60 ||
BRP045.061.1 varaṃ vareṇyaṃ varadaṃ kartāram akṛtaṃ prabhum |
BRP045.061.2 viśveśvaram ajaṃ viṣṇuṃ sarvajñam aparājitam || 61 ||
BRP045.062.1 nīlotpaladalaśyāmaṃ puṇḍarīkanibhekṣaṇam |
BRP045.062.2 sarvajñaṃ nirguṇaṃ śāntaṃ jagaddhātāram avyayam || 62 ||
BRP045.063.1 sarvalokavidhātāraṃ sarvalokasukhāvaham |
BRP045.063.2 purāṇaṃ puruṣaṃ vedyaṃ vyaktāvyaktaṃ sanātanam || 63 ||
BRP045.064.1 parāvarāṇāṃ sraṣṭāraṃ lokanāthaṃ jagadgurum |
BRP045.064.2 śrīvatsoraskasaṃyuktaṃ vanamālāvibhūṣitam || 64 ||
BRP045.065.1 pītavastraṃ caturbāhuṃ śaṅkhacakragadādharam |
BRP045.065.2 hārakeyūrasaṃyuktaṃ mukuṭāṅgadadhāriṇam || 65 ||
BRP045.066.1 sarvalakṣaṇasampūrṇaṃ sarvendriyavivarjitam |
BRP045.066.2 kūṭastham acalaṃ sūkṣmaṃ jyotīrūpaṃ sanātanam || 66 ||
BRP045.067.1 bhāvābhāvavinirmuktaṃ vyāpinaṃ prakṛteḥ param |
BRP045.067.2 namasyāmi jagannātham īśvaraṃ sukhadaṃ prabhum || 67 ||
BRP045.068.1 ity evaṃ dharmarājas tu purā nyagrodhasannidhau |
BRP045.068.2 stutvā nānāvidhaiḥ stotraiḥ praṇāmam akarot tadā || 68 ||
BRP045.069.1 taṃ dṛṣṭvā tu mahābhāge praṇataṃ prāñjalisthitam |
BRP045.069.2 stotrasya kāraṇaṃ devi pṛṣṭavān aham antakam || 69 ||
BRP045.070.1 vaivasvata mahābāho sarvadevottamo hy asi |
BRP045.070.2 kimarthaṃ stutavān māṃ tvaṃ saṅkṣepāt tad bravīhi me || 70 ||

dharmarāja uvāca:

BRP045.071.1 asminn āyatane puṇye vikhyāte puruṣottame |
BRP045.071.2 indranīlamayī śreṣṭhā pratimā sārvakāmikī || 71 ||
BRP045.072.1 tāṃ dṛṣṭvā puṇḍarīkākṣa bhāvenaikena śraddhayā |
BRP045.072.2 śvetākhyaṃ bhavanaṃ yānti niṣkāmāś caiva mānavāḥ || 72 ||
BRP045.073.1 ataḥ kartuṃ na śaknomi vyāpāram arisūdana |
BRP045.073.2 prasīda sumahādeva saṃhara pratimāṃ vibho || 73 ||
BRP045.074.1 śrutvā vaivasvatasyaitad vākyam etad uvāca ha |
BRP045.074.2 yama tāṃ gopayiṣyāmi sikatābhiḥ samantataḥ || 74 ||