187
BRP045.019.1 lobhamohagrahagraste kāmakrodhamahārṇave |
BRP045.019.2 yena mucyeta deveśa asmāt saṃsārasāgarāt || 19 ||
BRP045.020.1 ācakṣva sarvadeveśa praṇatāṃ yadi manyase |
BRP045.020.2 tvadṛte nāsti loke 'smin vaktā saṃśayanirṇaye || 20 ||

brahmovāca:

BRP045.021.1 śrutvaivaṃ vacanaṃ tasyā devadevo janārdanaḥ |
BRP045.021.2 provāca parayā prītyā paraṃ sārāmṛtopamam || 21 ||

śrībhagavān uvāca:

BRP045.022.1 sukhopāsyaḥ susādhyaś ca 'bhirāmaś ca susatphalaḥ |
BRP045.022.2 āste tīrthavare devi vikhyātaḥ puruṣottamaḥ || 22 ||
BRP045.023.1 na tena sadṛśaḥ kaścit triṣu lokeṣu vidyate |
BRP045.023.2 kīrtanād yasya deveśi mucyate sarvapātakaiḥ || 23 ||
BRP045.024.1 na vijñāto 'maraiḥ sarvair na daityair na ca dānavaiḥ |
BRP045.024.2 marīcyādyair munivarair gopitaṃ me varānane || 24 ||
BRP045.025.1 tat te 'haṃ sampravakṣyāmi tīrtharājaṃ ca sāmpratam |
BRP045.025.2 bhāvenaikena suśroṇi śṛṇuṣva varavarṇini || 25 ||
BRP045.026.1 āsīt kalpe samutpanne naṣṭe sthāvarajaṅgame |
BRP045.026.2 pralīnā devagandharvadaityavidyādharoragāḥ || 26 ||
BRP045.027.1 tamobhūtam idaṃ sarvaṃ na prājñāyata kiñcana |
BRP045.027.2 tasmiñ jāgarti bhūtātmā paramātmā jagadguruḥ || 27 ||
BRP045.028.1 śrīmāṃs trimūrtikṛd devo jagatkartā maheśvaraḥ |
BRP045.028.2 vāsudeveti vikhyāto yogātmā harir īśvaraḥ || 28 ||
BRP045.029.1 so 'sṛjad yoganidrānte nābhyambhoruhamadhyagam |
BRP045.029.2 padmakeśarasaṅkāśaṃ brahmāṇaṃ bhūtam avyayam || 29 ||
BRP045.030.1 tādṛgbhūtas tato brahmā sarvalokamaheśvaraḥ |
BRP045.030.2 pañcabhūtasamāyuktaṃ sṛjate ca śanaiḥ śanaiḥ || 30 ||
BRP045.031.1 mātrāyonīni bhūtāni sthūlasūkṣmāṇi yāni ca |
BRP045.031.2 caturvidhāni sarvāṇi sthāvarāṇi carāṇi ca || 31 ||
BRP045.032.1 tataḥ prajāpatir brahmā cakre sarvaṃ carācaram |
BRP045.032.2 sañcintya manasātmānaṃ sasarja vividhāḥ prajāḥ || 32 ||
BRP045.033.1 marīcyādīn munīn sarvān devāsurapitṝn api |
BRP045.033.2 yakṣavidyādharāṃś cānyān gaṅgādyāḥ saritas tathā || 33 ||
BRP045.034.1 naravānarasiṃhāṃś ca vividhāṃś ca vihaṅgamān |
BRP045.034.2 jarāyūn aṇḍajān devi svedajodbhedajāṃs tathā || 34 ||
BRP045.035.1 brahma kṣatraṃ tathā vaiśyaṃ śūdraṃ caiva catuṣṭayam |
BRP045.035.2 antyajātāṃś ca mlecchāṃś ca sasarja vividhān pṛthak || 35 ||
BRP045.036.1 yat kiñcij jīvasañjñaṃ tu tṛṇagulmapipīlikam |
BRP045.036.2 brahmā bhūtvā jagat sarvaṃ nirmame sa carācaram || 36 ||